Wildebeest analysis examples for:   san-sandev   आ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23220  MAT 1:7  तस्य पुत्रो रिहबियाम्, तस्य पुत्रोऽबियः, तस्य पुत्र सा:।
23222  MAT 1:9  तस्य सुतो योथम् तस्य सुत हम् तस्य सुतो हिष्कियः।
23223  MAT 1:10  तस्य सुतो मिनशिः, तस्य सुत मोन् तस्य सुतो योशियः।
23227  MAT 1:14  असोरः सुतः सादोक् तस्य सुत खीम् तस्य सुत इलीहूद्।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
23233  MAT 1:20  स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् दातुं मा भैषीः।
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् हूय सा तारका कदा दृष्टाभवत्, तद् विनिश्चयामास।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् ज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23259  MAT 2:21  तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् जगाम।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् गच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा गामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानीमपि लगन् स्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य गच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र त्मनि संमज्जयिष्यति।
23273  MAT 3:12  तस्य कारे सूर्प स्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23274  MAT 3:13  अनन्तरं यीशु र्योहना मज्जितो भवितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम् जगाम।
23275  MAT 3:14  किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् गच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् स्ते।
23279  MAT 4:1  ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् त्मना प्रान्तरम् कृष्टः
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम् गत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, देक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23288  MAT 4:10  तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् स्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
23295  MAT 4:17  अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् रेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् न्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याजहार, युवां मम पश्चाद् गच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
23298  MAT 4:20  तेनैव तौ जालं विहाय तस्य पश्चात् गच्छताम्।
23301  MAT 4:23  अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् रभत।
23302  MAT 4:24  तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा सन्, तेषु सर्व्वेषु तस्य समीपम् नीतेषु स तान् स्वस्थान् चकार।
23303  MAT 4:25  एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् गच्छन्।
23315  MAT 5:12  तदा नन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
23320  MAT 5:17  अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् गतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् गतोस्मि।
23322  MAT 5:19  तस्मात् यो जन एतासाम् ज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
23327  MAT 5:24  तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् गत्य निजनैवेद्यं निवेदय।
23347  MAT 5:44  किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, शिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
23362  MAT 6:11  अस्माकं प्रयोजनीयम् हारम् अद्य देहि।
23377  MAT 6:26  विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य हारं वितरति।
23388  MAT 7:3  अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् स्ते, तदेव कुतो वीक्षसे?
23390  MAT 7:5  हे कपटिन्, दौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
23392  MAT 7:7  याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् हत, ततो युष्मत्कृते मुक्तं भविष्यति।
23393  MAT 7:8  यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् हन्यते, तत्कृते द्वारं मोच्यते।
23394  MAT 7:9  त्मजेन पूपे प्रार्थिते तस्मै पाषाणं विश्राणयति,
23395  MAT 7:10  मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क स्ते?
23400  MAT 7:15  अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् गच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
23410  MAT 7:25  यतो वृष्टौ सत्याम् प्लाव गते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पतति।
23412  MAT 7:27  यतो जलवृष्टौ सत्याम् प्लाव गते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
23413  MAT 7:28  यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् श्चर्य्यं मेनिरे।
23416  MAT 8:2  एकः कुष्ठवान् गत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
23419  MAT 8:5  तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् गत्य विनीय बभाषे,
23420  MAT 8:6  हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय स्ते।
23422  MAT 8:8  ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् दिशतु, तेनैव मम दासो निरामयो भविष्यति।
23423  MAT 8:9  यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स याति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
23425  MAT 8:11  अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश गत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
23430  MAT 8:16  अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् निन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
23432  MAT 8:18  अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् दिदेश।
23433  MAT 8:19  तदानीम् एक उपाध्याय गत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
23436  MAT 8:22  ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् गच्छ।
23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित सीत्।
23439  MAT 8:25  तदा शिष्या गत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
23443  MAT 8:29  तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् वयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
23445  MAT 8:31  ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् वां प्रेरय।
23446  MAT 8:32  तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् श्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
23449  MAT 9:1  अनन्तरं यीशु र्नौकामारुह्य पुनः पारमागत्य निजग्रामम् ययौ।
23450  MAT 9:2  ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् नयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
23454  MAT 9:6  किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं दाय गेहं गच्छ।
23457  MAT 9:9  अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् गच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।
23458  MAT 9:10  ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा गत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।
23461  MAT 9:13  अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् ह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन ह्वातुम् गतोऽस्मि।
23462  MAT 9:14  अनन्तरं योहनः शिष्यास्तस्य समीपम् गत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
23463  MAT 9:15  तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय गमिष्यति, तदा ते उपवत्स्यन्ति।
23468  MAT 9:20  इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् गत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;
23476  MAT 9:28  ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् स्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।
23480  MAT 9:32  अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् नीतवन्तः।
23483  MAT 9:35  ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य मयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
23487  MAT 10:1  अनन्तरं यीशु र्द्वादशशिष्यान् हूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
23488  MAT 10:2  तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज न्द्रियः, सिवदियस्य पुत्रो याकूब्
23489  MAT 10:3  तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, ल्फेयपुत्रो याकूब्,
23494  MAT 10:8  मयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
23540  MAT 11:12  अपरञ्च योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति क्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
23546  MAT 11:18  यतो योहन् गत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति।
23547  MAT 11:19  मनुजसुत गत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।
23556  MAT 11:28  हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् गच्छत, अहं युष्मान् विश्रमयिष्यामि।
23564  MAT 12:6  युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक स्ते।
23569  MAT 12:11  तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क स्ते?
23580  MAT 12:22  अनन्तरं लोकै स्तत्समीपम् नीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
23588  MAT 12:30  यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय स्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
23599  MAT 12:41  अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक स्ते।
23600  MAT 12:42  पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न गच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र स्ते।
23601  MAT 12:43  अपरं मनुजाद् बहिर्गतो ऽपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् गमं, तदेव वेश्म पकावृत्य यामि।
23617  MAT 13:9  श्रोतुं यस्य श्रुती साते स शृणुयात्।
23620  MAT 13:12  यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् दायिष्यते।
23635  MAT 13:27  ततो गृहस्थस्य दासेया गम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत यन्?