Wildebeest analysis examples for:   san-sandev   ई    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23236  MAT 1:23  इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा श्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न श्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् श्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न श्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, श्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
23276  MAT 3:15  तदानीं यीशुः प्रत्यवोचत्; दानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स श्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
23311  MAT 5:8  निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त श्चरं द्रक्ष्यन्ति।
23312  MAT 5:9  मेलयितारो मानवा धन्याः, यस्मात् त श्चरस्य सन्तानत्वेन विख्यास्यन्ति।
23323  MAT 5:20  अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् श्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
23336  MAT 5:33  पुनश्च त्वं मृषा शपथम् न कुर्व्वन् श्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः।
23337  MAT 5:34  किन्त्वहं युष्मान् वदामि, कमपि शपथं मा कार्ष्ट, अर्थतः स्वर्गनाम्ना न, यतः स श्वरस्य सिंहासनं;
23360  MAT 6:9  अतएव यूयम दृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
23384  MAT 6:33  अतएव प्रथमत श्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
23443  MAT 8:29  तावुचैः कथयामासतुः, हे श्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
23451  MAT 9:3  तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज श्वरं निन्दति।
23456  MAT 9:8  मानवा इत्थं विलोक्य विस्मयं मेनिरे, श्वरेण मानवाय सामर्थ्यम् दृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।
23490  MAT 10:4  किनानीयः शिमोन्, य ष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।
23562  MAT 12:4  ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त श्वरावासं प्रविष्टेन तेन भुक्ताः।
23679  MAT 14:13  अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् युः।
23705  MAT 15:3  ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत श्वराज्ञां लङ्वध्वे।
23706  MAT 15:4  श्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;
23721  MAT 15:19  यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् श्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।
23733  MAT 15:31  इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल श्वरं धन्यं बभाषिरे।
23738  MAT 15:36  तान् सप्तपूपान् मीनांश्च गृह्लन् श्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।
23764  MAT 16:23  किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, श्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
23835  MAT 19:4  स प्रत्युवाच, प्रथमम् श्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
23837  MAT 19:6  अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, श्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
23876  MAT 20:15  स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् र्ष्यादृष्टिः क्रियते?
23926  MAT 21:31  एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत श्वरस्य राज्यं प्रविशन्ति।
23938  MAT 21:43  तस्मादहं युष्मान् वदामि, युष्मत्त श्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।
23962  MAT 22:21  ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, श्वरस्य यत् तद् श्वराय दत्त।
23970  MAT 22:29  ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् श्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
23973  MAT 22:32  "अहमिब्राहीम श्वर इस्हाक श्वरो याकूब श्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् श्वर:, स मृतानामीश्वरो नहि।
24009  MAT 23:22  केनचित् स्वर्गस्य शपथे कृते श्वरीयसिंहासनतदुपर्य्युपविष्टयोः शपथः क्रियते।
24137  MAT 26:14  ततो द्वादशशिष्याणाम् ष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,
24150  MAT 26:27  पश्चात् स कंसं गृह्लन् श्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं,
24188  MAT 26:65  तदा महायाजको निजवसनं छित्त्वा जगाद, एष श्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् श्वरनिन्दां श्रुतवन्तः,
24238  MAT 27:40  हे श्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
24241  MAT 27:43  श्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।
24252  MAT 27:54  यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष श्वरपुत्रो भवति।
24285  MRK 1:1  श्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।
24298  MRK 1:14  अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य श्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,
24299  MRK 1:15  कालः सम्पूर्ण श्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
24336  MRK 2:7  श्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?
24375  MRK 3:18  मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ष्करियोतीययिहूदाश्च।
24392  MRK 3:35  यः कश्चिद् श्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।
24403  MRK 4:11  तदा स तानुदितवान् श्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
24422  MRK 4:30  पुनः सोऽकथयद् श्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
24478  MRK 6:2  अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य दृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्?
24517  MRK 6:41  अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् श्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
24540  MRK 7:8  यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु श्वराज्ञां लंघध्वे; अपरा दृश्योनेकाः क्रिया अपि कुरुध्वे।
24541  MRK 7:9  अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण श्वराज्ञां लोपयथ।
24543  MRK 7:11  किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् श्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति
24545  MRK 7:13  इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् श्वराज्ञां मुधा विधद्व्वे, दृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।
24547  MRK 7:15  बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति दृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
24575  MRK 8:6  ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा श्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।
24576  MRK 8:7  तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय श्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्।
24602  MRK 8:33  किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् श्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां।
24608  MRK 9:1  अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, श्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
24610  MRK 9:3  ततस्तस्य परिधेयम् दृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
24655  MRK 9:48  तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत श्वरराज्ये प्रवेशस्तव क्षेमं।
24663  MRK 10:6  किन्तु सृष्टेरादौ श्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज।
24666  MRK 10:9  अतः कारणाद् श्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।
24671  MRK 10:14  यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा श्वरराज्याधिकारिणः।
24680  MRK 10:23  अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् श्वरराज्यप्रवेशः कीदृग् दुष्करः।
24681  MRK 10:24  तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् श्वरराज्यप्रवेशः कीदृग् दुष्करः।
24682  MRK 10:25  श्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।
24719  MRK 11:10  तथास्माकमं पूर्व्वपुरुषस्य दायूदो यद्राज्यं परमेश्वरनाम्नायाति तदपि धन्यं, सर्व्वस्मादुच्छ्राये स्वर्गे श्वरस्य जयो भवेत्।
24739  MRK 11:30  योहनो मज्जनम् श्वरात् जातं किं मानवात्? तन्मह्यं कथयत।
24740  MRK 11:31  ते परस्परं विवेक्तुं प्रारेभिरे, तद् श्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।
24756  MRK 12:14  त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत श्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?
24759  MRK 12:17  तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, श्वरस्य द्रव्याणि तु श्वराय दत्त; ततस्ते विस्मयं मेनिरे।
24766  MRK 12:24  ततो यीशुः प्रत्युवाच शास्त्रम् श्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?
24768  MRK 12:26  पुनश्च "अहम् इब्राहीम श्वर इस्हाक श्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् श्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
24769  MRK 12:27  श्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ।
24774  MRK 12:32  तदा सोध्यापकस्तमवदत्, हे गुरो सत्यं भवान् यथार्थं प्रोक्तवान् यत एकस्माद् श्वराद् अन्यो द्वितीय श्वरो नास्ति;
24775  MRK 12:33  अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च श्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।
24805  MRK 13:19  यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना श्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।
24833  MRK 14:10  ततः परं द्वादशानां शिष्याणामेक ष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय।
24848  MRK 14:25  युष्मानहं यथार्थं वदामि, श्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि, तावदहं द्राक्षाफलरसं पुन र्न पास्यामि।
24887  MRK 14:64  किमस्माकं साक्षिभिः प्रयोजनम्? श्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति।
24905  MRK 15:10  यतः प्रधानयाजका र्ष्यात एव यीशुं समार्पयन्निति स विवेद।
24934  MRK 15:39  किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् श्वरपुत्र इति सत्यम्।
24938  MRK 15:43  श्वरराज्यापेक्ष्यरिमथीययूषफनामा मान्यमन्त्री समेत्य पीलातसविधं निर्भयो गत्वा यीशोर्देहं ययाचे।
24968  LUK 1:6  तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य श्वरदृष्टौ धार्म्मिकावास्ताम्।
24970  LUK 1:8  यदा स्वपर्य्यानुक्रमेण सिखरिय श्वास्य समक्षं याजकीयं कर्म्म करोति
24989  LUK 1:27  दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत श्वरेण प्रहितः।
24990  LUK 1:28  स गत्वा जगाद हे श्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।
24997  LUK 1:35  ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स श्वरपुत्र इति ख्यातिं प्राप्स्यति।
24999  LUK 1:37  किमपि कर्म्म नासाध्यम् श्वरस्य।