Wildebeest analysis examples for:   san-sandev   ऊ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23735  MAT 15:33  तदा शिष्या चुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?
23736  MAT 15:34  यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त चुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
24085  MAT 25:8  ततो दुर्धियः सुधिय चुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।
24235  MAT 27:37  अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस र्द्व्वे योजयामासुः।
24249  MAT 27:51  ततो मन्दिरस्य विच्छेदवसनम् र्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,
24464  MRK 5:31  ततस्तस्य शिष्या चुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?
24661  MRK 10:4  चुः त्यागपत्रं लेखितुं स्वपत्नीं त्यक्तुञ्च मूसाऽनुमन्यते।
24921  MRK 15:26  अपरम् एष यिहूदीयानां राजेति लिखितं दोषपत्रं तस्य शिरर्द्व्वम् आरोपयाञ्चक्रुः।
25040  LUK 1:78  र्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।
25378  LUK 9:8  यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका चुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।
25712  LUK 16:23  पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् र्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच;
25805  LUK 19:5  पश्चाद् यीशुस्तत्स्थानम् इत्वा र्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
25833  LUK 19:33  गर्दभशावकमोचनकाले तत्वामिन चुः, गर्दभशावकं कुतो मोचयथः?
25887  LUK 20:39  इति श्रुत्वा कियन्तोध्यापका चुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
25923  LUK 21:28  किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य र्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
26042  LUK 23:38  यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस र्द्ध्वेऽस्थाप्यत।
26065  LUK 24:5  तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता चतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
26220  JHN 3:31  र्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।
26388  JHN 6:62  यदि मनुजसुतं पूर्व्ववासस्थानम् र्द्व्वं गच्छन्तं पश्यथ तर्हि किं भविष्यति?
26473  JHN 8:23  ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् र्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न।
26478  JHN 8:28  ततो यीशुरकथयद् यदा मनुष्यपुत्रम् र्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।
26681  JHN 12:32  यद्यई पृथिव्या र्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
26917  JHN 19:23  इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् तं।
26953  JHN 20:17  तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे र्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट र्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।
27002  ACT 1:10  यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् र्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,
27037  ACT 2:19  र्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।
28161  ROM 7:2  यावत्कालं पति र्जीवति तावत्कालम् ढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।
28413  ROM 16:9  अपरं ख्रीष्टसेवायां मम सहकारिणम् र्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।
28589  1CO 7:34  तद्वद् ढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति।
29081  2CO 11:24  यिहूदीयैरहं पञ्चकृत्व नचत्वारिंशत्प्रहारैराहतस्त्रिर्वेत्राघातम् एककृत्वः प्रस्तराघातञ्च प्रप्तवान्।
29294  EPH 1:21  अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् र्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्,
29347  EPH 4:8  यथा लिखितम् आस्ते, "र्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनोऽकरोत्। ततः स मनुजेभ्योऽपि स्वीयान् व्यश्राणयद् वरान्॥"
29348  EPH 4:9  र्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;
29586  COL 3:2  पार्थिवविषयेषु न यतमाना र्द्ध्वस्थविषयेषु यतध्वं।
30033  HEB 1:3  स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा र्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
30350  JAS 1:17  यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् र्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
30401  JAS 3:15  तादृशं ज्ञानम् र्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।
30490  1PE 2:24  वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।