Wildebeest analysis examples for:   san-sandev   ऋ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23347  MAT 5:44  किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
23508  MAT 10:22  मन्नमहेतोः सर्व्वे जना युष्मान् ृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
24036  MAT 24:10  बहुषु विघ्नं प्राप्तवत्सु परस्परम् ृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।
25034  LUK 1:72  तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ृतीयाकारिणश्चैव करेभ्यो रक्षणाय नः।
25237  LUK 6:22  यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
25249  LUK 6:34  येभ्य णपरिशोधस्य प्राप्तिप्रत्याशास्ते केवलं तेषु णे समर्पिते युष्माकं किं फलं? पुनः प्राप्त्याशया पापीलोका अपि पापिजनेषु णम् अर्पयन्ति।
25250  LUK 6:35  अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा णमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।
25306  LUK 7:42  तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो र्णे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि।
25307  LUK 7:43  शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् णं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।
25480  LUK 11:6  हे बन्धो पथिक एको बन्धु र्मम निवेशनम् आयातः किन्तु तस्यातिथ्यं कर्त्तुं ममान्तिके किमपि नास्ति, अतएव पूपत्रयं मह्यम् णं देहि;
25598  LUK 13:11  तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन जु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,
25600  LUK 13:13  ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा जुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।
25912  LUK 21:17  मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् तीयिष्यध्वे।
26404  JHN 7:7  जगतो लोका युष्मान् तीयितुं न शक्रुवन्ति किन्तु मामेव तीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।
26786  JHN 15:18  जगतो लोकै र्युष्मासु तीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।
26787  JHN 15:19  यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् तीयन्ते।
26791  JHN 15:23  यो जनो माम् तीयते स मम पितरमपि तीयते।
26793  JHN 15:25  तस्मात् तेऽकारणं माम् तीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।
26842  JHN 17:14  तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् तीयन्ते।
27493  ACT 14:10  पद्भ्यामुत्तिष्ठन् जु र्भव।ततः स उल्लम्फं कृत्वा गमनागमने कुतवान्।
27563  ACT 16:11  ततः परं वयं त्रोयानगराद् प्रस्थाय जुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः।
27733  ACT 21:1  तै र्विसृष्टाः सन्तो वयं पोतं बाहयित्वा जुमार्गेण कोषम् उपद्वीपम् आगत्य परेऽहनि रोदियोपद्वीपम् आगच्छाम ततस्तस्मात् पातारायाम् उपातिष्ठाम।
28012  ROM 1:14  अहं सभ्यासभ्यानां विद्वदविद्वताञ्च सर्व्वेषाम् णी विद्ये।
28174  ROM 7:15  यतो यत् कर्म्म करोमि तत् मम मनोऽभिमतं नहि; अपरं यन् मम मनोऽभिमतं तन्न करोमि किन्तु यद् तीये तत् करोमि।
28322  ROM 12:9  अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् तीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
28342  ROM 13:8  युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् णं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
28398  ROM 15:27  एषा तेषां सदिच्छा यतस्ते तेषाम् णिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।
28964  2CO 5:19  यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् णमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।
29212  GAL 4:14  तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय तीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।
29400  EPH 5:29  कोऽपि कदापि न स्वकीयां तनुम् तीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,
29575  COL 2:14  यच्च दण्डाज्ञारूपं णपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।
30039  HEB 1:9  पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् तीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"
30763  JUD 1:23  कांश्चिद् अग्नित उद्धृत्य भयं प्रदर्श्य रक्षत, शारीरिकभावेन कलङ्कितं वस्त्रमपि तीयध्वं।
30791  REV 2:6  तथापि तवेष गुणो विद्यते यत् नीकलायतीयलोकानां याः क्रिया अहम् तीये तास्त्वमपि तीयमे।
30800  REV 2:15  तथा नीकलायतीयानां शिक्षावलम्बिनस्तव केचित् जना अपि सन्ति तदेवाहम् तीये।
31018  REV 15:3  ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ताश्च ते।
31060  REV 17:16  त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् तीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।