Wildebeest analysis examples for:   san-sandev   ए    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23247  MAT 2:9  तदानीं राज्ञ तादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23265  MAT 3:4  तद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर तेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
23278  MAT 3:17  अपरम् मम प्रियः पुत्र तस्मिन्नेव मम महासन्तोष तादृशी व्योमजा वाग् बभूव।
23285  MAT 4:7  तदानीं यीशुस्तस्मै कथितवान् तदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
23287  MAT 4:9  यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् तानि तुभ्यं प्रदास्यामि।
23291  MAT 4:13  ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली तयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
23295  MAT 4:17  अनन्तरं यीशुः सुसंवादं प्रचारयन् तां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति तावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23303  MAT 4:25  तेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।
23305  MAT 5:2  तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य षा कथा कथ्याञ्चक्रे।
23321  MAT 5:18  अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया का मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
23322  MAT 5:19  तस्मात् यो जन तासाम् आज्ञानाम् अतिक्षुद्राम् काज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
23333  MAT 5:30  यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् काङ्गस्य नाशो वरं।
23346  MAT 5:43  निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं तदपि यूयं श्रुतवन्तः।
23360  MAT 6:9  अतयूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
23364  MAT 6:13  अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः ते सर्व्वे सर्व्वदा तव; तथास्तु।
23374  MAT 6:23  किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतया दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।
23375  MAT 6:24  कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् कं संमन्य तदन्यं न सम्मन्यते, यद्वा कत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
23383  MAT 6:32  यस्मात् देवार्च्चका अपीति चेष्टन्ते; तेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।
23384  MAT 6:33  अतप्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत तानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
23385  MAT 6:34  श्वः कृते मा चिन्तयत, श्वस्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।
23395  MAT 7:10  मीने याचिते च तस्मै भुजगं वितरति, तादृशः पिता युष्माकं मध्ये क आस्ते?
23400  MAT 7:15  अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका तादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
23402  MAT 7:17  तद्वद् उत्तम पादप उत्तमफलानि जनयति, अधमपादपवाधमफलानि जनयति।
23405  MAT 7:20  अतयूयं फलेन तान् परिचेष्यथ।
23406  MAT 7:21  ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स प्रवेक्ष्यति।
23416  MAT 8:2  कः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
23420  MAT 8:6  हे प्रभो, मदीय को दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
23423  MAT 8:9  यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत कस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् हीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
23431  MAT 8:17  तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिंसंगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
23433  MAT 8:19  तदानीम् उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
23435  MAT 8:21  अनन्तरम् अपर कः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
23444  MAT 8:30  तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् को महाव्रजोऽचरत्।
23450  MAT 9:2  ततः कतिपया जना कं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
23451  MAT 9:3  तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त मनुज ईश्वरं निन्दति।
23452  MAT 9:4  ततः स तेषाम् तादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत तादृशीं कुचिन्तां कुरुथ?
23457  MAT 9:9  अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् कं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।
23466  MAT 9:18  अपरं तेनैतत्कथाकथनकाले कोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
23470  MAT 9:22  ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। तद्वाक्ये गदितसा योषित् स्वस्थाभूत्।
23478  MAT 9:30  पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् तां कथां कोपि मनुजो म जानीयात्।
23480  MAT 9:32  अपरं तौ बहिर्यात तस्मिन्नन्तरे मनुजा कं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।
23491  MAT 10:5  तान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
23493  MAT 10:7  गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, तां कथां प्रचारयत।
23496  MAT 10:10  अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, तान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
23521  MAT 10:35  ततः स्वस्वपरिवारनृशत्रु र्भविता।
23528  MAT 10:42  यश्च कश्चित् तेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
23530  MAT 11:2  अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत्किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
23531  MAT 11:3  तत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।
23533  MAT 11:5  तानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।
23534  MAT 11:6  यस्याहं न विघ्नीभवामि,धन्यः।
23538  MAT 11:10  यतः, पश्य स्वकीयदूतोयं त्वदग्रे प्रेष्यते मया। स गत्वा तव पन्थानं स्मयक् परिष्करिष्यति॥ तद्वचनं यमधि लिखितमास्ते सोऽयं योहन्।
23542  MAT 11:14  यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् लियः।
23544  MAT 11:16  ते विद्यमानजनाः कै र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,
23547  MAT 11:19  मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।
23553  MAT 11:25  तस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
23564  MAT 12:6  युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् आस्ते।
23565  MAT 12:7  किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। तद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
23567  MAT 12:9  अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् कः शुष्ककरामयवान् उपस्थितवान्।
23569  MAT 12:11  तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, तादृशो मनुजो युष्माकं मध्ये क आस्ते?
23581  MAT 12:23  अनेन सर्व्वे विस्मिताः कथयाञ्चक्रुः, षः किं दायूदः सन्तानो नहि?
23585  MAT 12:27  अहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् तद्विचारयितारस्त भविष्यन्ति।
23589  MAT 12:31  अतयुष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
23599  MAT 12:41  अपरं नीनिवीया मानवा विचारदिन तद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर आस्ते।
23600  MAT 12:42  पुनश्च दक्षिणदेशीया राज्ञी विचारदिन तद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर को जनोऽत्र आस्ते।
23603  MAT 12:45  ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, तेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
23604  MAT 12:46  मानवेभ्य तासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
23608  MAT 12:50  यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते,मम भ्राता भगिनी जननी च।
23627  MAT 13:19  मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ षः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।
23628  MAT 13:20  अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ षः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,
23630  MAT 13:22  अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ षः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
23631  MAT 13:23  अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ षः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।
23643  MAT 13:35  तेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।
23662  MAT 13:54  ते विस्मयं गत्वा कथितवन्त तस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
23663  MAT 13:55  किमयं सूत्रधारस्य पुत्रो नहि? तस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
23664  MAT 13:56  तस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव;
23668  MAT 14:2  मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।
23670  MAT 14:4  यतो योहन् उक्तवान्, त्सयाः संग्रहो भवतो नोचितः।
23679  MAT 14:13  अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् काकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
23692  MAT 14:26  किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, भूत इति शङ्कमाना उच्चैः शब्दायाञ्चक्रिरे च।
23693  MAT 14:27  तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, षोऽहम्।
23701  MAT 14:35  तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावततदन्तिकमानयामासुः।
23702  MAT 14:36  अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वनिरामया बभूवुः।
23710  MAT 15:8  वदनै र्मनुजा ते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।
23711  MAT 15:9  किन्तु तेषां मनो मत्तो विदूरतिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
23714  MAT 15:12  तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, तां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?
23716  MAT 15:14  ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका व; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।
23722  MAT 15:20  तानि मनुष्यमपवित्री कुर्व्वन्ति किन्त्वप्रक्षालितकरेण भोजनं मनुजममेध्यं न करोति।