Wildebeest analysis examples for:   san-sandev   ओ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23218  MAT 1:5  तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे बेद् जज्ञे, तस्य पुत्रो यिशयः।
25126  LUK 3:32  दायूद् यिशयः पुत्रः, यिशय बेदः पुत्र, बेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, सल्मोन् नहशोनः पुत्रः।
29618  COL 4:9  तम् नीषिमनामानञ्च युष्मद्देशीयं विश्वस्तं प्रियञ्च भ्रातरं प्रेषितवान् तौ युष्मान् अत्रत्यां सर्व्ववार्त्तां ज्ञापयिष्यतः।
30015  PHM 1:10  अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् नीषिमम् अधि त्वां विनये।
30323  HEB 13:15  अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ष्ठाधराणां फलम् ईश्वराय दातव्यं।