Wildebeest analysis examples for:   san-sandev   ङ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कल्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं्गीश्वरइत्यर्थः।
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महा्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
23267  MAT 3:6  स्वीयं स्वीयं दुरितम््गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
23332  MAT 5:29  तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैका्गस्य नाशो वरं।
23333  MAT 5:30  यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एका्गस्य नाशो वरं।
23347  MAT 5:44  किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
23370  MAT 6:19  अपरं यत्र स्थाने कीटाः कल्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।
23371  MAT 6:20  किन्तु यत्र स्थाने कीटाः कल्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।
23377  MAT 6:26  विहायसो विह्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
23398  MAT 7:13  ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
23417  MAT 8:3  ततो यीशुः करं प्रसार्य्य तस्या्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
23422  MAT 8:8  ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वा्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
23427  MAT 8:13  ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
23434  MAT 8:20  ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विह्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातर्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
23439  MAT 8:25  तदा शिष्या आगत्य तस्य निद्राभ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
23463  MAT 9:15  तदा यीशुस्तान् अवोचत् यावत् सखीनां सं्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां सं्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
23477  MAT 9:29  तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्म्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,
23518  MAT 10:32  यो मनुजसाक्षान्माम्गीकुरुते तमहं स्वर्गस्थतातसाक्षाद्गीकरिष्ये।
23561  MAT 12:3  स तान् प्रत्यावदत, दायूद् तत्स्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
23562  MAT 12:4  ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्स्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
23563  MAT 12:5  अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
23602  MAT 12:44  पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान््गिनः करोति।
23613  MAT 13:5  अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्य्कुरितानि,
23634  MAT 13:26  ततो यदा बीजेभ्योऽ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
23637  MAT 13:29  तेनावादि, नहि,्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
23640  MAT 13:32  सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सद्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
23674  MAT 14:8  सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमा्गं भाजने समानीय मह्यं विश्राणय।
23675  MAT 14:9  ततो राजा शुशोच, किन्तु भोजनायोपविशतां्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।
23676  MAT 14:10  पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमा्गं छित्त्वा
23690  MAT 14:24  किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तर्गैस्तरणिर्दोलायमानाभवत्।
23692  MAT 14:26  किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति्कमाना उच्चैः शब्दायाञ्चक्रिरे च।
23704  MAT 15:2  तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं्वन्ते?
23705  MAT 15:3  ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां्वध्वे।
23715  MAT 15:13  स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिद्कुरं नारोपयत्, स उत्पाव्द्यते।
23733  MAT 15:31  इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति,्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।
23775  MAT 17:6  किन्तु वाचमेतां शृण्वन्तएव शिष्या मृशं्कमाना न्युब्जा न्यपतन्।
23826  MAT 18:30  तथापि स तत् नागीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।
23836  MAT 19:5  मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेका्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?
23837  MAT 19:6  अतस्तौ पुन र्न द्वौ तयोरेका्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
23855  MAT 19:24  पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महा्गगमनं सुकरं।
23874  MAT 20:13  ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो ना्गीकृतः?
23991  MAT 23:4  ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयम्गुल्यैकयापि न चालयन्ति।
24011  MAT 23:24  हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महा्गान् ग्रसथ।
24075  MAT 24:49  ऽपरदासान् प्रहर्त्तुं मत्तानां्गे भोक्तुं पातुञ्च प्रवर्त्तते,
24080  MAT 25:3  या दुर्धियस्ताः प्रदीपान््गे गृहीत्वा तैलं न जगृहुः,
24102  MAT 25:25  अतोहं सश्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।
24108  MAT 25:31  यदा मनुजसुतः पवित्रदूतान््गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
24157  MAT 26:34  ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्ना्गीकरिष्यसि।
24158  MAT 26:35  ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न ना्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।
24160  MAT 26:37  पश्चात् स पितरं सिवदियसुतौ च्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।
24171  MAT 26:48  असौ परकरेष्वर्पयिता पूर्व्वं तान् इत्थं्केतयामास, यमहं चुम्बिष्ये, सोऽसौ मनुजः, सएव युष्माभि र्धार्य्यतां।
24174  MAT 26:51  ततो यीशोः्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।
24192  MAT 26:69  पितरो बहिर्गन उपविशति, तदानीमेका दासी तमुपागत्य बभाषे, त्वं गालीलीययीशोः सहचरएकः।
24193  MAT 26:70  किन्तु स सर्व्वेषां समक्षम् अन्गीकृत्यावादीत्, त्वया यदुच्यते, तदर्थमहं न वेद्मि।
24195  MAT 26:72  ततः स शपथेन पुनरन्गीकृत्य कथितवान्, तं नरं न परिचिनोमि।
24252  MAT 27:54  यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्स्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
24264  MAT 27:66  ततस्ते गत्वा तद्दूारपाषाणं मुद्रा्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।
24289  MRK 1:5  ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्य्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।
24320  MRK 1:36  अनन्तरं शिमोन् तत्स्गिनश्च तस्य पश्चाद् गतवन्तः।
24354  MRK 2:25  तदा स तेभ्योऽकथयत् दायूद् तत्सं्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्?
24355  MRK 2:26  अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे्गिलोकेभ्योऽपि ददौ।
24366  MRK 3:9  तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याश्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
24397  MRK 4:5  कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रम्कुरितानि;
24402  MRK 4:10  तदनन्तरं निर्जनसमये तत्स्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
24419  MRK 4:27  जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणा्कुरयति वर्द्धते च;
24424  MRK 4:32  किन्तु वपनात् परम््कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
24429  MRK 4:37  ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तर्गेण जलैः पूर्णाभवच्च।
24431  MRK 4:39  तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तर्गोभूत्।
24432  MRK 4:40  तदा स तानुवाच यूयं कुत एतादृक्श्काकुला भवत? किं वो विश्वासो नास्ति?
24436  MRK 5:3  स श्मशानेऽवात्सीत् कोपि तं शृ्खलेन बद्व्वा स्थापयितुं नाशक्नोत्।
24437  MRK 5:4  जनैर्वारं निगडैः शृ्खलैश्च स बद्धोपि शृ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
24446  MRK 5:13  यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसं्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
24473  MRK 5:40  तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वस्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्।
24502  MRK 6:26  तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदन्गीकर्त्तुं न शक्तः।
24510  MRK 6:34  तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रस्गान् उपदिष्टवान्।
24565  MRK 7:33  ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयो्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।
24632  MRK 9:25  अथ यीशु र्लोकस्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
24665  MRK 10:8  तौ द्वाव् एका्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एका्गौ।
24673  MRK 10:16  अननतरं स शिशून्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।
24682  MRK 10:25  ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महा्गस्य गमनागमनं सुकरं।
24701  MRK 10:44  युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां कि्करो भविष्यति।
24746  MRK 12:4  ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो्क्त्वा सापमानं तं व्यसर्जन्।
24781  MRK 12:39  लोककृतनमस्कारान् भजनगृहे प्रधानासनानि भोजनकाले प्रधानस्थानानि च का्क्षन्ते;
24826  MRK 14:3  अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमा्गे तैलधारां पातयाञ्चक्रे।
24845  MRK 14:22  अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।
24866  MRK 14:43  इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।
24867  MRK 14:44  अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत।
24870  MRK 14:47  ततस्तस्य पार्श्वस्थानां लोकानामेकः्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।
24871  MRK 14:48  पश्चाद् यीशुस्तान् व्याजहार्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः?
24877  MRK 14:54  पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य कि्करैः सहोपविश्य वह्नितापं जग्राह।
24882  MRK 14:59  किन्तु तत्रापि तेषां साक्ष्यकथा न्गाताः।
24890  MRK 14:67  तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः्गिनाम् एको जन आसीः।
24914  MRK 15:19  तस्योत्तमा्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः