Wildebeest analysis examples for:   san-sandev   छ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्न् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
23238  MAT 1:25  किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्त्, ततः सुतस्य नाम यीशुं चक्रे।
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्, ख्रीष्टः कुत्र जनिष्यते?
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच््तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्ति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23275  MAT 3:14  किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्सि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्न्तं वीक्षाञ्चक्रे।
23293  MAT 4:15  तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्ायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलधेस्तटेन गच्न् गच्न् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्तं, युवामहं मनुजधारिणौ करिष्यामि।
23298  MAT 4:20  तेनैव तौ जालं विहाय तस्य पश्चात् आगच्ताम्।
23303  MAT 4:25  एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्न्।
23333  MAT 5:30  यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं ित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
23334  MAT 5:31  उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्ति, तर्हि स तस्यै त्यागपत्रं ददातु।
23345  MAT 5:42  यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्ति, तर्हि तं प्रति परांमुखो मा भूः।
23361  MAT 6:10  तव राजत्वं भवतु; तवेच्स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
23400  MAT 7:15  अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्न्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
23436  MAT 8:22  ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्
23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं ादितवान्, किन्तु स निद्रित आसीत्।
23453  MAT 9:5  तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
23454  MAT 9:6  किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्
23457  MAT 9:9  अनन्तरं यीशुस्तत्स्थानाद् गच्न् गच्न् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्, ततः स उत्थाय तस्य पश्चाद् वव्राज।
23464  MAT 9:16  पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं िनत्ति तच्िद्रञ्च बहुकुत्सितं दृश्यते।
23485  MAT 9:37  शस्यानि प्रचुराणि सन्ति, किन्तु ेत्तारः स्तोकाः।
23486  MAT 9:38  क्षेत्रं प्रत्यपरान् ेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।
23512  MAT 10:26  किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् ादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
23516  MAT 10:30  युष्मच्िरसां सर्व्वकचा गणितांः सन्ति।
23532  MAT 11:4  यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्न्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,
23535  MAT 11:7  अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्त? किं वातेन कम्पितं नलं?
23556  MAT 11:28  हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्त, अहं युष्मान् विश्रमयिष्यामि।
23559  MAT 12:1  अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्ति, तदा तच्िष्या बुभुक्षिताः सन्तः श्स्यमञ्जरीश्त्वा ित्वा खादितुमारभन्त।
23568  MAT 12:10  ततो यीशुम् अपवदितुं मानुषाः पप्रच्ुः, विश्रामवारे निरामयत्वं करणीयं न वा?
23583  MAT 12:25  तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्िद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
23592  MAT 12:34  रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्ति।
23600  MAT 12:42  पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्त्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।
23604  MAT 12:46  मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्न्तो बहिरेव स्थितवन्तः।
23618  MAT 13:10  अनन्तरं शिष्यैरागत्य सोऽपृच््यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
23635  MAT 13:27  ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
23636  MAT 13:28  तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्जायते?
23641  MAT 13:33  पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्ाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
23644  MAT 13:36  सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्िष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
23671  MAT 14:5  तस्मात् नृपतिस्तं हन्तुमिच्न्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
23676  MAT 14:10  पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमाङ्गं ित्त्वा
23713  MAT 15:11  यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्ति, तदेव मानुषममेध्यी करोती।
23725  MAT 15:23  किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्ति, एनां विसृजतु।
23729  MAT 15:27  तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्िष्टं पतति, तत् सारमेयाः खादन्ति।
23733  MAT 15:31  इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्न्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।
23736  MAT 15:34  यीशुरपृच्त्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
23750  MAT 16:9  युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्िष्टपूर्णान् कति डलकान् समगृह्लीतं;
23754  MAT 16:13  अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्त्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
23756  MAT 16:15  पश्चात् स तान् पप्रच्, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
23765  MAT 16:24  अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्ति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
23766  MAT 16:25  यतो यः प्राणान् रक्षितुमिच्ति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।
23774  MAT 17:5  एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि ायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।
23779  MAT 17:10  तदा शिष्यास्तं पप्रच्ुः, प्रथमम् एलिय आयास्यतीति कुत उपाध्यायैरुच्यते?
23781  MAT 17:12  किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।
23782  MAT 17:13  तदानीं स मज्जयितारं योहनमधि कथामेतां व्याहृतवान्, इत्थं तच्िष्या बुबुधिरे।
23793  MAT 17:24  तदनन्तरं तेषु कफर्नाहूम्नगरमागतेषु करसंग्राहिणः पितरान्तिकमागत्य पप्रच्ुः, युष्माकं गुरुः किं मन्दिरार्थं करं न ददाति? ततः पितरः कथितवान् ददाति।
23804  MAT 18:8  तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं ित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा िन्नहस्तस्य तव जीवने प्रवेशो वरं।
23806  MAT 18:10  तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्ीकुरुत,
23807  MAT 18:11  यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्त्।
23834  MAT 19:3  तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्ुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?
23840  MAT 19:9  अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्ति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
23845  MAT 19:14  किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्न्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
23847  MAT 19:16  अपरम् एक आगत्य तं पप्रच्, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं?
23848  MAT 19:17  ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्सि, तर्ह्याज्ञाः पालय।
23849  MAT 19:18  तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्ेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,
23852  MAT 19:21  ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्सि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्, मत्पश्चाद्वर्त्ती च भव।
23855  MAT 19:24  पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीिद्रेण महाङ्गगमनं सुकरं।
23875  MAT 20:14  तस्मात् तव यत् प्राप्यं तदादाय याहि, तुभ्यं यति, पश्चातीयनियुक्तलोकायापि तति दातुमिच्ामि।
23876  MAT 20:15  स्वेच्या निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?
23878  MAT 20:17  तदनन्तरं यीशु र्यिरूशालम्नगरं गच्न् मार्गमध्ये शिष्यान् एकान्ते वभाषे,
23903  MAT 21:8  ततो बहवो लोका निजवसनानि पथि प्रसारयितुमारेभिरे, कतिपया जनाश्च पादपपर्णादिकं ित्वा पथि विस्तारयामासुः।
23911  MAT 21:16  तं पप्रच्ुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
23913  MAT 21:18  अनन्तरं प्रभाते सति यीशुः पुनरपि नगरमागच्न् क्षुधार्त्तो बभूव।
23918  MAT 21:23  अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्ुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?
23919  MAT 21:24  ततो यीशुः प्रत्यवदत्, अहमपि युष्मान् वाचमेकां पृच्ामि, यदि यूयं तदुत्तरं दातुं शक्ष्यथ, तदा केन सामर्थ्येन कर्म्माण्येतानि करोमि, तदहं युष्मान् वक्ष्यामि।
23925  MAT 21:30  अनन्तरं सोन्यसुतस्य समीपं गत्वा तथैव कथ्तिवान्; ततः स प्रत्युवाच, महेच् यामि, किन्तु न गतः।
23945  MAT 22:4  ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्त।
23946  MAT 22:5  तथपि ते तुच्ीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
23961  MAT 22:20  स तान् पप्रच्, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
23964  MAT 22:23  तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्ुः,
23976  MAT 22:35  तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्,
23982  MAT 22:41  अनन्तरं फिरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्,
23994  MAT 23:7  हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्न्ति।
24000  MAT 23:13  हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं लाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।
24010  MAT 23:23  हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्त्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
24024  MAT 23:37  हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्ं; किन्तु त्वं न सममन्यथाः।
24025  MAT 23:38  पश्यत यष्माकं वासस्थानम् उच्िन्नं त्यक्ष्यते।
24026  MAT 23:39  अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्ति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।
24027  MAT 24:1  अनन्तरं यीशु र्यदा मन्दिराद् बहि र्गच्ति, तदानीं शिष्यास्तं मन्दिरनिर्म्माणं दर्शयितुमागताः।
24029  MAT 24:3  अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्ुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
24052  MAT 24:26  अतः पश्यत, स प्रान्तरे विद्यत इति वाक्ये केनचित् कथितेपि बहि र्मा गच्त, वा पश्यत, सोन्तःपुरे विद्यते, एतद्वाक्य उक्तेपि मा प्रतीत।