Wildebeest analysis examples for:   san-sandev   ज    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ ्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
23218  MAT 1:5  तस्माद् राहबो गर्भे बोयम् ्ञे, तस्माद् रूतो गर्भे ओबेद् ्ञे, तस्य पुत्रो यिशयः।
23219  MAT 1:6  तस्य पुत्रो दायूद् रातस्माद् मृतोरियस्य ायायां सुलेमान् ्ञे।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च नयामास।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं नयामास, तस्य सुतः सिरुब्बाविल्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य ाया मरियम्; तस्य गर्भे यीशुरनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य न्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याहार, हे दायूदः सन्तान यूषफ् त्वं निां ायां मरियमम् आदातुं मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निमनुान् तेषां कलुषेभ्य उद्धरिष्यति।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो ागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निां ायां ग्राह,
23238  MAT 1:25  किन्तु यावत् सा निप्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् सं्ञके रा्ञि रा्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ ातवति च, कतिपया ्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयानां राातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23241  MAT 2:3  तदा हेरोद् राकथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्वि्य
23242  MAT 2:4  सर्व्वान् प्रधानयाकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र निष्यते?
23244  MAT 2:6  सर्व्वाभ्यो राधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महारास्त्वन्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदानीं हेरोद् रातान् ्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत्, तद् विनिश्चयामास।
23247  MAT 2:9  तदानीं रा्ञ एतादृशीम््ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23250  MAT 2:12  पश्चाद् हेरोद् रास्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा गाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राहेरोद् शिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थायन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,
23254  MAT 2:16  अनन्तरं हेरोद् ्योतिर्विद्भिरात्मानं प्रवञ्चितं वि्ञाय भृशं चुकोप; अपरं ्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23257  MAT 2:19  तदनन्तरं हेरेदि रानि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान्
23258  MAT 2:20  त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये नाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
23259  MAT 2:21  तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम्गाम।
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राकुमारो निपितु र्हेरोदः पदं प्राप्य रात्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23262  MAT 3:1  तदानों योह्न्नामायिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
23263  MAT 3:2  मनांसि परावर्त्तयत, स्वर्गीयरात्वं समीपमागतम्।
23264  MAT 3:3  परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य रापथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमतस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
23267  MAT 3:6  स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेनिता बभूवुः।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेननेन युष्मान्यामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमयिष्यति।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23274  MAT 3:13  अनन्तरं यीशु र्योहनाितो भवितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम्गाम।
23275  MAT 3:14  किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वयानं मम प्रयोनम् आस्ते।
23277  MAT 3:16  अनन्तरं यीशुरम्मसिितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय गाम, तदा ीमूतद्वारे मुक्ते ाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
23278  MAT 3:17  अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमवाग् बभूव।
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मभवेस्तर्ह्या्ञया पाषाणानेतान् पूपान् विधेहि।
23282  MAT 4:4  ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुकेवलपूपेन न ीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव ीविष्यति।"
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23285  MAT 4:7  तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निप्रभुं परमेश्वरं मा परीक्षस्व।"
23286  MAT 4:8  अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा गतः सकलरा्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
23288  MAT 4:10  तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निप्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
23289  MAT 4:11  ततः प्रतारकेण स पर्य्यत्याि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
23291  MAT 4:13  ततः परं स नासरन्नगरं विहाय लघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
23293  MAT 4:15  तत्रत्या मनुये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्नैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये ना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
23295  MAT 4:17  अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयरात्वं सविधमभवत्।
23296  MAT 4:18  ततः परं यीशु र्गालीलो लधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ लघौ ालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुधारिणौ करिष्यामि।
23298  MAT 4:20  तेनैव तौ ालं विहाय तस्य पश्चात् आगच्छताम्।
23299  MAT 4:21  अनन्तरं तस्मात् स्थानात् व्रन् व्रन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहतातेन सार्द्धं नौकोपरि ालस्य ीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
23301  MAT 4:23  अनन्तरंनभवने समुपदिशन् रा्यस्य सुसंवादं प्रचारयन् मनुानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
23302  MAT 4:24  तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुनानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।