Wildebeest analysis examples for:   san-sandev   ढ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23325  MAT 5:22  किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मू इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
23437  MAT 8:23  अनन्तरं तस्मिन् नावमारूतस्य शिष्यास्तत्पश्चात् जग्मुः।
23478  MAT 9:30  पश्चाद् यीशुस्तौ दृमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।
23619  MAT 13:11  ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
23688  MAT 14:22  तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोुं स्वाग्रे पारं यातुञ्च गामादिष्टवान्।
23698  MAT 14:32  अनन्तरं तयोस्तरणिमारूयोः पवनो निववृते।
23873  MAT 20:12  वयं कृत्स्नं दिनं तापक्लेशौ सोवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।
24004  MAT 23:17  हे मूहे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?
24006  MAT 23:19  हे मूहे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?
24056  MAT 24:30  तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूमनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
24230  MAT 27:32  पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोुं तमाददिरे।
24327  MRK 1:43  तदा स तं विसृजन् गामादिश्य जगाद
24369  MRK 3:12  किन्तु स तान् दृम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।
24403  MRK 4:11  तदा स तानुदितवान् ईश्वरराज्यस्य निगूवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
24476  MRK 5:43  तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृमादिष्टवान्।
24521  MRK 6:45  अथ स लोकान् विसृजन्नेव नावमारोुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वामादिष्टवान्।
24568  MRK 7:36  अथ स तान् वामित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;
24599  MRK 8:30  ततः स तान् गामादिशद् यूयं मम कथा कस्मैचिदपि मा कथयत।
24616  MRK 9:9  ततः परं गिरेरवरोहणकाले स तान् गाम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
24725  MRK 11:16  अपरं मन्दिरमध्येन किमपि पात्रं वोुं सर्व्वजनं निवारयामास।
24854  MRK 14:31  किन्तु स गाव्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
24916  MRK 15:21  ततः परं सेकन्दरस्य रुफस्य च पिता शिमोन्नामा कुरीणीयलोक एकः कुतश्चिद् ग्रामादेत्य पथि याति तं ते यीशोः क्रुशं वोुं बलाद् दध्नुः।
24965  LUK 1:3  अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृप्रमाणानि यथा प्राप्नोषि
25391  LUK 9:21  तदा स तान् दृमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।
25407  LUK 9:37  परेऽहनि तेषु तस्माच्छैलाद् अवरूेषु तं साक्षात् कर्त्तुं बहवो लोका आजग्मुः।
25642  LUK 14:20  अपरः कथयामास, व्यूवानहं तस्मात् कारणाद् यातुं न शक्नोमि।
25695  LUK 16:6  ततः स उवाच, एकशताकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख।
25696  LUK 16:7  पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख।
25854  LUK 20:6  यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृजानन्ति।
25922  LUK 21:27  तदा पराक्रमेणा महातेजसा च मेघारूमनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
25936  LUK 22:3  एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
25977  LUK 22:44  पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृप्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।
26027  LUK 23:23  तथापि ते पुनरेनं क्रुशे व्यध इत्युक्त्वा प्रोच्चैर्दृप्रार्थयाञ्चक्रिरे;
26170  JHN 2:6  तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।
26386  JHN 6:60  तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गावाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
26493  JHN 8:43  यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोुं न शक्नुथ।
26689  JHN 12:40  यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाानि करिष्यति।"
26807  JHN 16:12  युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोुं न शक्नुथ;
27015  ACT 1:23  अतो यस्य रूि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः,
27108  ACT 4:17  किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृनिषेधामः।
27156  ACT 5:28  अनेन नाम्ना समुपदेष्टुं वयं किं दृन न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।
27276  ACT 8:31  ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्।
27391  ACT 11:15  अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूवान् तथा तेषामप्युपरि समवरूवान्।
27521  ACT 15:10  अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?
27660  ACT 19:6  ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
27741  ACT 21:9  तस्य चतस्रो दुहितरोऽनूभविष्यद्वादिन्य आसन्।
27816  ACT 23:14  ते महायाजकानां प्राचीनलोकानाञ्च समीपं गत्वा कथयन्, वयं पौलं न हत्वा किमपि न भोक्ष्यामहे दृेनानेन शपथेन बद्ध्वा अभवाम।
27834  ACT 23:32  परेऽहनि तेन सह यातुं घोटकारूसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्।
28046  ROM 2:16  यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
28111  ROM 4:21  किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।
28161  ROM 7:2  यावत्कालं पति र्जीवति तावत्कालम्भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।
28162  ROM 7:3  एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूापि व्यभिचारिणी न भवति।
28223  ROM 8:39  वैतेषां केनापि न शक्यमित्यस्मिन् दृविश्वासो ममास्ते।
28302  ROM 11:25  हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
28349  ROM 14:1  यो जनोऽदृविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।
28350  ROM 14:2  यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।
28372  ROM 15:1  बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।
28469  1CO 2:7  किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूम् ईश्वरीयज्ञानं प्रभाषामहे।
28496  1CO 3:18  कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूभवतु।
28497  1CO 3:19  यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः।
28511  1CO 4:10  ख्रीष्टस्य कृते वयं मूाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।
28564  1CO 7:9  किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूत्वं भद्रं।
28581  1CO 7:26  वर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूत्वं भद्रमिति मया बुध्यते।
28589  1CO 7:34  तद्वद्योषितो ऽनूविशिष्यते। यानूसा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोसा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति।
28591  1CO 7:36  कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां।
28648  1CO 10:13  मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
28735  1CO 13:2  अपरञ्च यद्यहम् ईश्वरीयादेशा्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।
28748  1CO 14:2  यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूवाक्यानि कथयति;
28837  1CO 15:51  पश्यताहं युष्मभ्यं निगूां कथां निवेदयामि।
28873  2CO 1:5  यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वना्या अपि भवामः।
28874  2CO 1:6  वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृप्रत्याशा भवति।
28913  2CO 3:4  ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृविश्वासो विद्यते;
29022  2CO 8:22  ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृविश्वासात् तस्योत्साहो बहु ववृधे।
29028  2CO 9:4  यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।
29058  2CO 11:1  यूयं ममाज्ञानतां क्षणं यावत् सोुम् अर्हथ, अतः सा युष्माभिः सह्यतां।
29283  EPH 1:10  तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूभावम् अस्मान् ज्ञापितवान्।
29321  EPH 3:3  अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूभावं ज्ञापितोऽभवं।
29322  EPH 3:4  अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूभावे मम ज्ञानं कीदृशं तद् भोत्स्यते।
29327  EPH 3:9  कालावस्थातः पूर्व्वस्माच्च यो निगूभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि।
29329  EPH 3:11  यतो वयं यस्मिन् विश्वस्य दृभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च
29349  EPH 4:10  यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
29403  EPH 5:32  एतन्निगूवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।
29417  EPH 6:13  अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।
29422  EPH 6:18  सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
29424  EPH 6:20  तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।
29434  PHP 1:6  युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृविश्वासो ममास्ते।
29521  PHP 4:12  दरिद्रतां भोक्तुं शक्नोमि धना्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि।
29558  COL 1:26  तत् निगूवाक्यं पूर्व्वयुगेषु पूर्व्वपुरुषेभ्यः प्रच्छन्नम् आसीत् किन्त्विदानीं तस्य पवित्रलोकानां सन्निधौ तेन प्राकाश्यत।
29559  COL 1:27  यतो भिन्नजातीयानां मध्ये तत् निगूवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
29563  COL 2:2  फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।
29613  COL 4:4  फलतः ख्रीष्टस्य यन्निगूवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।
29658  1TH 3:1  अतोऽहं यदा सन्देहं पुनः सोुं नाशक्नुवं तदानीम् आथीनीनगर एकाकी स्थातुं निश्चित्य
29662  1TH 3:5  तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।