Wildebeest analysis examples for:   san-sandev   त    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्ानो दायूद् स्य सन्ानो यीशुख्रीष्टस्स्य पूर्व्वपुरुषवंशश्रेणी।
23215  MAT 1:2  इब्राहीमः पु्र इस्हाक् स्य पु्रो याकूब् स्य पु्रो यिहूदास्स्य भ्रारश्च।
23216  MAT 1:3  स्माद् यिहूदास्ामरो गर्भे पेरस्सेरहौ जज्ञाे, स्य पेरसः पु्रो हिष्रोण् स्य पु्रो ऽराम्।
23217  MAT 1:4  स्य पु्रो ऽम्मीनादब् स्य पु्रो नहशोन् स्य पु्रः सल्मोन्।
23218  MAT 1:5  स्माद् राहबो गर्भे बोयम् जज्ञे, स्माद् रूगर्भे ओबेद् जज्ञे, स्य पु्रो यिशयः।
23219  MAT 1:6  स्य पु्रो दायूद् राजः स्माद् मृोरियस्य जायायां सुलेमान् जज्ञे।
23220  MAT 1:7  स्य पु्रो रिहबियाम्, स्य पु्रोऽबियः, स्य पु्र आसा:।
23221  MAT 1:8  स्य सुयिहोशाफट् स्य सुयिहोराम स्य सु उषियः।
23222  MAT 1:9  स्य सुयोथम् स्य सु आहम् स्य सुहिष्कियः।
23223  MAT 1:10  स्य सुमिनशिः, स्य सु आमोन् स्य सुयोशियः।
23224  MAT 1:11  बाबिल्नगरे प्रवसनापूर्व्वं स योशियो यिखनियं स्य भ्राृंश्च जनयामास।
23225  MAT 1:12  बाबिलि प्रवसनकाले यिखनियः शल्ीयेलं जनयामास, स्य सुसिरुब्बाविल्।
23226  MAT 1:13  स्य सुऽबोहुद् स्य सु इलीयाकीम् स्य सुोऽसोर्।
23227  MAT 1:14  असोरः सुसादोक् स्य सु आखीम् स्य सु इलीहूद्।
23228  MAT 1:15  स्य सु इलियासर् स्य सुन्।
23229  MAT 1:16  स्य सुयाकूब् स्य सुयूषफ् स्य जाया मरियम्; स्य गर्भे यीशुरजनि, मेव ख्रीष्टम् (अर्थाद् अभिषिक्ं) वदन्ि।
23230  MAT 1:17  ्थम् इब्राहीमो दायूदं यावसाकल्येनुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावुर्दशपुरुषा भवन्ि। बाबिलि प्रवासनकालाख्रीष्टस्य कालं यावुर्दशपुरुषा भवन्ि।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थे। मरियम् नामिका कन्या यूषफे वाग्दासी्, दा योः सङ्गमाप्राक् सा कन्या पवि्रेणा्मना गर्भवबभूव।
23232  MAT 1:19  ्र स्याः ि र्यूषफ् सौजन्यास्याः कलङ्गं प्रकाशयिुम् अनिच्छन् गोपनेने ां पारि्यक्ुं मनश्चक्रे।
23233  MAT 1:20  थैव भावयि, दानीं परमेश्वरस्य दूः स्वप्ने दर्शनं्वा व्याजहार, हे दायूदः सन्ान यूषफ् ्वं निजां जायां मरियमम् आदाुं मा भैषीः।
23234  MAT 1:21  स्स्या गर्भः पवि्रादा्मनोऽभव्, सा च पु्रं प्रसविष्ये, दा ्वं स्य नाम यीशुम् (अर्था्राारं) करीष्यसे, यस्मास निजमनुजान् ेषां कलुषेभ्य उद्धरिष्यि।