Wildebeest analysis examples for:   san-sandev   भ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23215  MAT 1:2  इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य ्रातरश्च।
23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
23218  MAT 1:5  तस्माद् राहबो गर्बोयम् जज्ञे, तस्माद् रूतो गर्ओबेद् जज्ञे, तस्य पुत्रो यिशयः।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य ्रातृंश्च जनयामास।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद्िषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा वन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा वन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्वती ूव।
23233  MAT 1:20  स तथैव ावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा ैषीः।
23234  MAT 1:21  यतस्तस्या गर्पवित्रादात्मनोऽवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषे्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्वती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं विष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं पुर्व्वं विष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमवत्।
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो विष्यद्वादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वा्यो राजधानी्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्विष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टावत्, तद् विनिश्चयामास।
23248  MAT 2:10  तद् दृष्ट्वा ते महानन्दिताूवुः,
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् ूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तु्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण विष्यद्वादिना कथितं तत् सफलमूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्िरात्मानं प्रवञ्चितं विज्ञाय ृशं चुकोप; अपरं ज्योतिर्व्विद््यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23256  MAT 2:18  यदेतद् वचनं यिरीमियनामकविष्यद्वादिना कथितं तत् तदानीं सफलम्ूत्।
23261  MAT 2:23  तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं विष्यद्वादििरुक्त्तं तत् सफलमवत्।
23265  MAT 3:4  एतद्वचनं यिशयियविष्यद्वादिना योहनमुद्दिश्य ाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च ुक्तवान्।
23266  MAT 3:5  तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्यायतटस्थाश्च मानवा बहिरागत्य तस्य समीपे
23267  MAT 3:6  स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिताूवुः।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान्िदधौ, रे रे ुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एते्यः पाषाणे्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न वति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य ाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23274  MAT 3:13  अनन्तरं यीशु र्योहना मज्जितो वितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम् आजगाम।
23275  MAT 3:14  किन्तु योहन् तं निषिध्याषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
23278  MAT 3:17  अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग्ूव।
23279  MAT 4:1  ततः परं यीशुः प्रतारकेण परीक्षितो वितुम् आत्मना प्रान्तरम् आकृष्टः
23280  MAT 4:2  सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितोूव।
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो वेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो वेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23285  MAT 4:7  तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रुं परमेश्वरं मा परीक्षस्व।"
23287  MAT 4:9  यदि त्वं दण्डवद् वन् मां प्रणमेस्तर्ह्यहम् एतानि तु्यं प्रदास्यामि।
23288  MAT 4:10  तदानीं यीशुस्तमवोचत्, दूरीप्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
23291  MAT 4:13  ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
23293  MAT 4:15  तत्रत्या मनुजा ये ये पर्य्य्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
23294  MAT 4:16  यदेतद्वचनं यिशयियविष्यद्वादिना प्रोक्तं, तत् तदा सफलम्ूत्।
23295  MAT 4:17  अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमवत्।
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुजलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23300  MAT 4:22  तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौूवतुः।
23301  MAT 4:23  अनन्तरं जनवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं ्रमितुम् आरत।
23302  MAT 4:24  तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं ूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रृतयश्च यावन्तो मनुजा नानाविधव्याधििः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
23303  MAT 4:25  एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशे्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।
23304  MAT 5:1  अनन्तरं स जननिवहं निरीक्ष्य ूधरोपरि व्रजित्वा समुपविवेश।
23305  MAT 5:2  तदानीं शिष्येषु तस्य समीपमागतेषु तेन ते्य एषा कथा कथ्याञ्चक्रे।
23306  MAT 5:3  िमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।
23309  MAT 5:6  धर्म्माय बुुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।
23315  MAT 5:12  तदा आनन्दत, तथा ृशं ह्लादध्वञ्च, यतः स्वर्गे ूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् विष्यद्वादिनोऽपि तादृग् अताडयन्।
23316  MAT 5:13  युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं विष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं वति।
23317  MAT 5:14  यूयं जगति दीप्तिरूपाः, ूधरोपरि स्थितं नगरं गुप्तं वितुं नहि शक्ष्यति।
23320  MAT 5:17  अहं व्यवस्थां विष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।
23321  MAT 5:18  अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न विष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
23322  MAT 5:19  तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वे्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
23324  MAT 5:21  अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसायां दण्डार्हो विष्यति, पूर्व्वकालीनजने्य इति कथितमासीत्, युष्मािरश्रावि।
23325  MAT 5:22  किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निज्रात्रे कुप्यति, स विचारसायां दण्डार्हो विष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासायां दण्डार्हो विष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीय्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो विष्यति।
23326  MAT 5:23  अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निज्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
23330  MAT 5:27  अपरं त्वं मा व्यिचर, यदेतद् वचनं पूर्व्वकालीनलोके्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;