Wildebeest analysis examples for:   san-sandev   श    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीुख्रीष्टस्तस्य पूर्व्वपुरुषवं्रेणी।
23215  MAT 1:2  इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातर्च।
23217  MAT 1:4  तस्य पुत्रो ऽम्मीनादब् तस्य पुत्रो नहोन् तस्य पुत्रः सल्मोन्।
23218  MAT 1:5  तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यियः।
23221  MAT 1:8  तस्य सुतो यिहोाफट् तस्य सुतो यिहोराम तस्य सुत उषियः।
23223  MAT 1:10  तस्य सुतो मिनिः, तस्य सुत आमोन् तस्य सुतो योियः।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्वं स योियो यिखनियं तस्य भ्रातृं्च जनयामास।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिखनियः ल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दपुरुषा भवन्ति।
23231  MAT 1:18  यीुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकायितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मन्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानीं परमे्वरस्य दूतः स्वप्ने तं दर्नं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति,्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गी्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमे्वरीयदूतस्य निदेानुसारेण निजां जायां जग्राह,
23238  MAT 1:25  किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं ासति यिहूदीयदेस्य बैत्लेहमि नगरे यीजातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दियिरूालम्नगरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिि तिष्ठन्तस्तदीयां तारकाम् अप्याम तस्मात् तं प्रणन्तुम् अागमाम।
23241  MAT 2:3  तदा हेरोद् राजा कथामेतां निम्य यिरूालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकां्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत्, तद् विनि्चयामास।
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं िुम् अन्विष्य तदुद्देप्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23247  MAT 2:9  तदानीं राज्ञ एतादृीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने िूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य प्रवि्य तस्य मात्रा मरियमा साद्धं तं िुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्नीयं दत्तवन्तः।
23250  MAT 2:12  ्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेप्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमे्वरस्य दूतो यूषफे स्वप्ने दर्नं दत्वा जगाद, त्वम् उत्थाय िुं तन्मातरञ्च गृहीत्वा मिसर्देपलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् िुं नायितुं मृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां िुं तन्मातरञ्च गृहीत्वा मिसर्देप्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देन्युवास, तेन मिसर्देादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम््वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृचुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनि्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। ोकेन कृतब्द्च रामायां संनिम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
23257  MAT 2:19  तदनन्तरं हेरेदि राजनि मृते परमे्वरस्य दूतो मिसर्देस्वप्ने दर्नं दत्त्वा यूषफे कथितवान्
23258  MAT 2:20  त्वम् उत्थाय िुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देयाही, ये जनाः िुं नायितुम् अमृगयन्त, ते मृतवन्तः।
23259  MAT 2:21  तदानीं स उत्थाय िुं तन्मातरञ्च गृह्लन् इस्रायेल्देम् आजगाम।
23260  MAT 2:22  किन्तु यिहूदीयदेअर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निम्य तत् स्थानं यातुं ङ्कितवान्, ्चात् स्वप्न्वरात् प्रबोधं प्राप्य गालील्देस्य प्रदेैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23262  MAT 3:1  तदानों योह्न्नामा मज्जयिता यिहूदीयदेस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
23264  MAT 3:3  परमेस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथां्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
23265  MAT 3:4  एतद्वचनं यियियभविष्यद्वादिना योहनमुद्दि्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च ूककीटान् मधु च भुक्तवान्।
23266  MAT 3:5  तदानीं यिरूालम्नगरनिवासिनः सर्व्वे यिहूदिदेीया यर्द्दन्तटिन्या उभयतटस्था्च मानवा बहिरागत्य तस्य समीपे
23268  MAT 3:7  अपरं बहून् फिरूिनः सिदूकिन्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंआगामीनः कोपात् पलायितुं युष्मान््चेतितवान्?
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि,्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं क्नोति।
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23274  MAT 3:13  अनन्तरं यीर्योहना मज्जितो भवितुं गालील्प्रदेाद् यर्द्दनि तस्य समीपम् आजगाम।
23276  MAT 3:15  तदानीं यीुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।