23229 | MAT 1:16 | tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti| |
23234 | MAT 1:21 | yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati| |
23759 | MAT 16:18 | ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| |
24041 | MAT 24:15 | ato yat sarvvanāśakṛdghṛṇārhaṁ vastu dāniyelbhaviṣyadvadinā proktaṁ tad yadā puṇyasthāne sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ) |
24339 | MRK 2:10 | kintu pṛthivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, etad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātine kathayāmāsa) |
24777 | MRK 12:35 | anantaraṁ madhyemandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kuto dāyūdaḥ santānaṁ vadanti? |
24800 | MRK 13:14 | dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ; |
25054 | LUK 2:12 | yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati| |
25200 | LUK 5:24 | kintu pṛthivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gṛhītvā gṛhaṁ yāhīti tvāmādiśāmi| |
25515 | LUK 11:41 | tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti| |
27454 | ACT 13:23 | tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat| |
28828 | 1CO 15:42 | tatra likhitamāste yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva| |
28831 | 1CO 15:45 | tatra likhitamāste yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva| |
30512 | 1PE 3:21 | tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati, |
30544 | 1PE 5:12 | yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān| |
30577 | 2PE 2:10 | viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca| |
30968 | REV 12:9 | aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ| |