Wildebeest analysis examples for:   san-sanias   :    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23220  MAT 1:7  tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23291  MAT 4:13  tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23669  MAT 14:3  purā herod nijabhrātu: philipo jāyāyā herodīyāyā anurodhād yohanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|
23973  MAT 22:32  "ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara:, sa mṛtānāmīśvaro nahi|
24620  MRK 9:13  kintvahaṁ yuṣmān vadāmi, eliyārthe lipi ryathāste tathaiva sa etya yayau, lokā: svecchānurūpaṁ tamabhivyavaharanti sma|
26677  JHN 12:28  he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|
26680  JHN 12:31  adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|