23240 | MAT 2:2 | yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma| |
23242 | MAT 2:4 | sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate? |
23268 | MAT 3:7 | aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān? |
23275 | MAT 3:14 | kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste| |
23316 | MAT 5:13 | yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati| |
23349 | MAT 5:46 | ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti? |
23350 | MAT 5:47 | aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti? |
23376 | MAT 6:25 | aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi? |
23378 | MAT 6:27 | yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti? |
23379 | MAT 6:28 | aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti; |
23381 | MAT 6:30 | tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati? |
23382 | MAT 6:31 | tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata| |
23388 | MAT 7:3 | aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṛṇam āste, tadeva kuto vīkṣase? |
23389 | MAT 7:4 | tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṛṇaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi? |
23395 | MAT 7:10 | mīne yācite ca tasmai bhujagaṁ vitarati, etādṛśaḥ pitā yuṣmākaṁ madhye ka āste? |
23396 | MAT 7:11 | tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati? |
23401 | MAT 7:16 | manujāḥ kiṁ kaṇṭakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti? |
23407 | MAT 7:22 | tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kṛtāni? |
23440 | MAT 8:26 | tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat| |
23441 | MAT 8:27 | aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ| |
23443 | MAT 8:29 | tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi? |
23452 | MAT 9:4 | tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha? |
23453 | MAT 9:5 | tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ? |
23459 | MAT 9:11 | phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte? |
23462 | MAT 9:14 | anantaraṁ yohanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśino vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nopavasanti, kutaḥ? |
23463 | MAT 9:15 | tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti| |
23476 | MAT 9:28 | tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho| |
23511 | MAT 10:25 | yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante? |
23515 | MAT 10:29 | dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati| |
23530 | MAT 11:2 | anantaraṁ yohan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe? |
23535 | MAT 11:7 | anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ? |
23536 | MAT 11:8 | vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti| |
23537 | MAT 11:9 | tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān; |
23544 | MAT 11:16 | ete vidyamānajanāḥ kai rmayopamīyante? ye bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti, |
23561 | MAT 12:3 | sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi? |
23563 | MAT 12:5 | anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ? |
23568 | MAT 12:10 | tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā? |
23569 | MAT 12:11 | tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste? |
23570 | MAT 12:12 | ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ| |
23581 | MAT 12:23 | anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi? |
23584 | MAT 12:26 | tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati? |
23585 | MAT 12:27 | ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti| |
23587 | MAT 12:29 | anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti| |
23592 | MAT 12:34 | re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati| |
23606 | MAT 12:48 | kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ? |
23618 | MAT 13:10 | anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate? |
23635 | MAT 13:27 | tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan? |
23636 | MAT 13:28 | tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate? |
23659 | MAT 13:51 | yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho| |
23662 | MAT 13:54 | te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata? |
23663 | MAT 13:55 | kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi? |
23664 | MAT 13:56 | etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva; |
23697 | MAT 14:31 | yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ? |
23704 | MAT 15:2 | tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante? |
23714 | MAT 15:12 | tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate? |
23718 | MAT 15:16 | yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha? |
23719 | MAT 15:17 | kathāmimāṁ kiṁ na budhyadhbe ? yadāsyaṁ previśati, tad udare patan bahirniryāti, |
23735 | MAT 15:33 | tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ? |
23736 | MAT 15:34 | yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi| |
23744 | MAT 16:3 | prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha? |
23749 | MAT 16:8 | kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya? |
23750 | MAT 16:9 | yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ; |
23751 | MAT 16:10 | tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣeṣu bhejiteṣu kati ḍalakān samagṛhlīta, tat kiṁ yuṣmābhirna smaryyate? |
23752 | MAT 16:11 | tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, etad yūyaṁ kuto na budhyadhve? |
23754 | MAT 16:13 | aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye? |
23756 | MAT 16:15 | paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca, |
23767 | MAT 16:26 | mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti? |
23779 | MAT 17:10 | tadā śiṣyāstaṁ papracchuḥ, prathamam eliya āyāsyatīti kuta upādhyāyairucyate? |
23786 | MAT 17:17 | tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata| |
23788 | MAT 17:19 | tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ? |
23793 | MAT 17:24 | tadanantaraṁ teṣu kapharnāhūmnagaramāgateṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti| |
23794 | MAT 17:25 | tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ| |
23797 | MAT 18:1 | tadānīṁ śiṣyā yīśoḥ samīpamāgatya pṛṣṭavantaḥ svargarājye kaḥ śreṣṭhaḥ? |
23808 | MAT 18:12 | yūyamatra kiṁ viviṁgghve? kasyacid yadi śataṁ meṣāḥ santi, teṣāmeko hāryyate ca, tarhi sa ekonaśataṁ meṣān vihāya parvvataṁ gatvā taṁ hāritamekaṁ kiṁ na mṛgayate? |
23817 | MAT 18:21 | tadānīṁ pitarastatsamīpamāgatya kathitavān he prabho, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikṛtvaḥ kṣamiṣye? |
23818 | MAT 18:22 | kiṁ saptakṛtvaḥ? yīśustaṁ jagāda, tvāṁ kevalaṁ saptakṛtvo yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakṛtvo yāvat| |
23829 | MAT 18:33 | yathā cāhaṁ tvayi karuṇāṁ kṛtavān, tathaiva tvatsahadāse karuṇākaraṇaṁ kiṁ tava nocitaṁ? |
23834 | MAT 19:3 | tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt nareṇa svajāyā parityājyā na vā? |
23836 | MAT 19:5 | mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyate, tau dvau janāvekāṅgau bhaviṣyataḥ, kimetad yuṣmābhi rna paṭhitam? |
23838 | MAT 19:7 | tadānīṁ te taṁ pratyavadan, tathātve tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilekha? |
23847 | MAT 19:16 | aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? |
23848 | MAT 19:17 | tataḥ sa uvāca, māṁ paramaṁ kuto vadasi? vineścaraṁ na kopi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya| |
23849 | MAT 19:18 | tadā sa pṛṣṭavān, kāḥ kā ājñāḥ? tato yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gaccheḥ, mā corayeḥ, mṛṣāsākṣyaṁ mā dadyāḥ, |
23851 | MAT 19:20 | sa yuvā kathitavān, ā bālyād etāḥ pālayāmi, idānīṁ kiṁ nyūnamāste? |
23856 | MAT 19:25 | iti vākyaṁ niśamya śiṣyā aticamatkṛtya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknoti? |
23858 | MAT 19:27 | tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttino 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ? |
23867 | MAT 20:6 | tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha? |
23874 | MAT 20:13 | tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ? |
23876 | MAT 20:15 | svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate? |
23882 | MAT 20:21 | tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu| |
23883 | MAT 20:22 | yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate| |
23893 | MAT 20:32 | tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe? |
23911 | MAT 21:16 | taṁ papracchuśca, ime yad vadanti, tat kiṁ tvaṁ śṛṇoṣi? tato yīśustān avocat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| etadvākyaṁ yūyaṁ kiṁ nāpaṭhata? |
23918 | MAT 21:23 | anantaraṁ mandiraṁ praviśyopadeśanasamaye tatsamīpaṁ pradhānayājakāḥ prācīnalokāścāgatya papracchuḥ, tvayā kena sāmarthyanaitāni karmmāṇi kriyante? kena vā tubhyametāni sāmarthyāni dattāni? |
23920 | MAT 21:25 | yohano majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tataste parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyeti vadāmastarhi yūyaṁ taṁ kuto na pratyaita? vācametāṁ vakṣyati| |
23926 | MAT 21:31 | etayoḥ putrayo rmadhye piturabhimataṁ kena pālitaṁ? yuṣmābhiḥ kiṁ budhyate? tataste pratyūcuḥ, prathamena puुtreṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti| |
23935 | MAT 21:40 | yadā sa drākṣākṣetrapatirāgamiṣyati, tadā tān kṛṣīvalān kiṁ kariṣyati? |
23937 | MAT 21:42 | tadā yīśunā te gaditāḥ, grahaṇaṁ na kṛtaṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ koṇe saeva saṁbhaviṣyati| etat pareśituḥ karmmāsmadṛṣṭāvadbhutaṁ bhavet| dharmmagranthe likhitametadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi? |
23953 | MAT 22:12 | he mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva| |
23958 | MAT 22:17 | ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu| |