Wildebeest analysis examples for:   san-sanias   ?    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
23268  MAT 3:7  aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
23275  MAT 3:14  kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|
23316  MAT 5:13  yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
23349  MAT 5:46  ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
23350  MAT 5:47  aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
23376  MAT 6:25  aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?
23378  MAT 6:27  yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
23379  MAT 6:28  aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
23381  MAT 6:30  tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
23382  MAT 6:31  tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|
23388  MAT 7:3  aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṛṇam āste, tadeva kuto vīkṣase?
23389  MAT 7:4  tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṛṇaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi?
23395  MAT 7:10  mīne yācite ca tasmai bhujagaṁ vitarati, etādṛśaḥ pitā yuṣmākaṁ madhye ka āste?
23396  MAT 7:11  tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati?
23401  MAT 7:16  manujāḥ kiṁ kaṇṭakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti?
23407  MAT 7:22  tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kṛtāni?
23440  MAT 8:26  tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|
23441  MAT 8:27  aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|
23443  MAT 8:29  tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?
23452  MAT 9:4  tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?
23453  MAT 9:5  tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
23459  MAT 9:11  phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?
23462  MAT 9:14  anantaraṁ yohanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśino vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nopavasanti, kutaḥ?
23463  MAT 9:15  tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|
23476  MAT 9:28  tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|
23511  MAT 10:25  yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?
23515  MAT 10:29  dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|
23530  MAT 11:2  anantaraṁ yohan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe?
23535  MAT 11:7  anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?
23536  MAT 11:8  vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti|
23537  MAT 11:9  tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;
23544  MAT 11:16  ete vidyamānajanāḥ kai rmayopamīyante? ye bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
23561  MAT 12:3  sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
23563  MAT 12:5  anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
23568  MAT 12:10  tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na?
23569  MAT 12:11  tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
23570  MAT 12:12  ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
23581  MAT 12:23  anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
23584  MAT 12:26  tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
23585  MAT 12:27  ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
23587  MAT 12:29  anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
23592  MAT 12:34  re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
23606  MAT 12:48  kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
23618  MAT 13:10  anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate?
23635  MAT 13:27  tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan?
23636  MAT 13:28  tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate?
23659  MAT 13:51  yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho|
23662  MAT 13:54  te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
23663  MAT 13:55  kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi?
23664  MAT 13:56  etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva;
23697  MAT 14:31  yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
23704  MAT 15:2  tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?
23714  MAT 15:12  tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?
23718  MAT 15:16  yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?
23719  MAT 15:17  kathāmimāṁ kiṁ na budhyadhbe ? yadāsyaṁ previśati, tad udare patan bahirniryāti,
23735  MAT 15:33  tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
23736  MAT 15:34  yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
23744  MAT 16:3  prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha?
23749  MAT 16:8  kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya?
23750  MAT 16:9  yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ;
23751  MAT 16:10  tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣeṣu bhejiteṣu kati ḍalakān samagṛhlīta, tat kiṁ yuṣmābhirna smaryyate?
23752  MAT 16:11  tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, etad yūyaṁ kuto na budhyadhve?
23754  MAT 16:13  aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?
23756  MAT 16:15  paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca,
23767  MAT 16:26  mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti?
23779  MAT 17:10  tadā śiṣyāstaṁ papracchuḥ, prathamam eliya āyāsyatīti kuta upādhyāyairucyate?
23786  MAT 17:17  tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|
23788  MAT 17:19  tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
23793  MAT 17:24  tadanantaraṁ teṣu kapharnāhūmnagaramāgateṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
23794  MAT 17:25  tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|
23797  MAT 18:1  tadānīṁ śiṣyā yīśoḥ samīpamāgatya pṛṣṭavantaḥ svargarājye kaḥ śreṣṭhaḥ?
23808  MAT 18:12  yūyamatra kiṁ viviṁgghve? kasyacid yadi śataṁ meṣāḥ santi, teṣāmeko hāryyate ca, tarhi sa ekonaśataṁ meṣān vihāya parvvataṁ gatvā taṁ hāritamekaṁ kiṁ na mṛgayate?
23817  MAT 18:21  tadānīṁ pitarastatsamīpamāgatya kathitavān he prabho, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikṛtvaḥ kṣamiṣye?
23818  MAT 18:22  kiṁ saptakṛtvaḥ? yīśustaṁ jagāda, tvāṁ kevalaṁ saptakṛtvo yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakṛtvo yāvat|
23829  MAT 18:33  yathā cāhaṁ tvayi karuṇāṁ kṛtavān, tathaiva tvatsahadāse karuṇākaraṇaṁ kiṁ tava nocitaṁ?
23834  MAT 19:3  tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt nareṇa svajāyā parityājyā na?
23836  MAT 19:5  mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyate, tau dvau janāvekāṅgau bhaviṣyataḥ, kimetad yuṣmābhi rna paṭhitam?
23838  MAT 19:7  tadānīṁ te taṁ pratyavadan, tathātve tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilekha?
23847  MAT 19:16  aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ?
23848  MAT 19:17  tataḥ sa uvāca, māṁ paramaṁ kuto vadasi? vineścaraṁ na kopi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
23849  MAT 19:18  tadā sa pṛṣṭavān, kāḥ kā ājñāḥ? tato yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gaccheḥ, mā corayeḥ, mṛṣāsākṣyaṁ mā dadyāḥ,
23851  MAT 19:20  sa yuvā kathitavān, ā bālyād etāḥ pālayāmi, idānīṁ kiṁ nyūnamāste?
23856  MAT 19:25  iti vākyaṁ niśamya śiṣyā aticamatkṛtya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknoti?
23858  MAT 19:27  tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttino 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?
23867  MAT 20:6  tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
23874  MAT 20:13  tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
23876  MAT 20:15  svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
23882  MAT 20:21  tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
23883  MAT 20:22  yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
23893  MAT 20:32  tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
23911  MAT 21:16  taṁ papracchuśca, ime yad vadanti, tat kiṁ tvaṁ śṛṇoṣi? tato yīśustān avocat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| etadvākyaṁ yūyaṁ kiṁ nāpaṭhata?
23918  MAT 21:23  anantaraṁ mandiraṁ praviśyopadeśanasamaye tatsamīpaṁ pradhānayājakāḥ prācīnalokāścāgatya papracchuḥ, tvayā kena sāmarthyanaitāni karmmāṇi kriyante? kena vā tubhyametāni sāmarthyāni dattāni?
23920  MAT 21:25  yohano majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya? tataste parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyeti vadāmastarhi yūyaṁ taṁ kuto na pratyaita? vācametāṁ vakṣyati|
23926  MAT 21:31  etayoḥ putrayo rmadhye piturabhimataṁ kena pālitaṁ? yuṣmābhiḥ kiṁ budhyate? tataste pratyūcuḥ, prathamena puुtreṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|
23935  MAT 21:40  yadā sa drākṣākṣetrapatirāgamiṣyati, tadā tān kṛṣīvalān kiṁ kariṣyati?
23937  MAT 21:42  tadā yīśunā te gaditāḥ, grahaṇaṁ na kṛtaṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ koṇe saeva saṁbhaviṣyati| etat pareśituḥ karmmāsmadṛṣṭāvadbhutaṁ bhavet| dharmmagranthe likhitametadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?
23953  MAT 22:12  he mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva|
23958  MAT 22:17  ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na? atra bhavatā kiṁ budhyate? tad asmān vadatu|