Wildebeest analysis examples for:   san-sanias   a    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmasantāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīmaputra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaputro hiṣroṇ tasya putro 'rām|
23217  MAT 1:4  tasya putro 'mmīnādab tasya putro nahaśon tasya putrasalmon|
23218  MAT 1:5  tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
23219  MAT 1:6  tasya putro dāyūd rājatasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
23220  MAT 1:7  tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|
23221  MAT 1:8  tasya suto yihośāphatasya suto yihorāma tasya suta uṣiyaḥ|
23222  MAT 1:9  tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
23223  MAT 1:10  tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
23224  MAT 1:11  bābilnagare pravasanāt pūrvvasa yośiyo yikhaniyatasya bhrātṛṁśca janayāmāsa|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniyaśaltīyelajanayāmāsa, tasya sutasirubbāvil|
23226  MAT 1:13  tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
23227  MAT 1:14  asorasutasādok tasya suta ākhīm tasya suta ilīhūd|
23228  MAT 1:15  tasya suta iliyāsar tasya suto mattan|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdayāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdakālād bābili pravasanakālayāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālayāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tatayoḥ saṅgamāt prāk sā kanyā pavitreṇātmagarbhavababhūva|