Wildebeest analysis examples for:   san-sanias   b    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
23217  MAT 1:4  tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
23218  MAT 1:5  tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
23220  MAT 1:7  tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|
23224  MAT 1:11  bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
23226  MAT 1:13  tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
23239  MAT 2:1  anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ,
23243  MAT 2:5  tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat, tad viniścayāmāsa|
23246  MAT 2:8  aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate|
23248  MAT 2:10  tad dṛṣṭvā te mahānanditā babhūvuḥ,
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23251  MAT 2:13  anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate|
23253  MAT 2:15  gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23256  MAT 2:18  yadetad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
23260  MAT 2:22  kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23261  MAT 2:23  tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|
23265  MAT 3:4  etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|
23268  MAT 3:7  aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|
23271  MAT 3:10  aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
23273  MAT 3:12  tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23274  MAT 3:13  anantaraṁ yīśu ryohanā majjito bhavituṁ gālīlpradeśād yarddani tasya samīpam ājagāma|
23275  MAT 3:14  kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|
23278  MAT 3:17  aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
23280  MAT 4:2  san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
23281  MAT 4:3  tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
23282  MAT 4:4  tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
23284  MAT 4:6  tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
23285  MAT 4:7  tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
23287  MAT 4:9  yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
23288  MAT 4:10  tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
23290  MAT 4:12  tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
23291  MAT 4:13  tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23292  MAT 4:14  tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
23293  MAT 4:15  tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
23294  MAT 4:16  yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
23295  MAT 4:17  anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|