Wildebeest analysis examples for:   san-sanias   u    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
23217  MAT 1:4  tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
23218  MAT 1:5  tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
23219  MAT 1:6  tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
23220  MAT 1:7  tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|
23221  MAT 1:8  tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
23222  MAT 1:9  tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
23223  MAT 1:10  tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
23226  MAT 1:13  tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
23227  MAT 1:14  asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
23228  MAT 1:15  tasya suta iliyāsar tasya suto mattan|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktumanaścakre|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātumā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
23237  MAT 1:24  anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
23238  MAT 1:25  kintu yāvat sā nijaṁ prathamasutaṁ a suuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśucakre|
23239  MAT 2:1  anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ,
23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23241  MAT 2:3  tadā herod rājā kathāmetāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
23243  MAT 2:5  tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23246  MAT 2:8  aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate|
23247  MAT 2:9  tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23248  MAT 2:10  tad dṛṣṭvā te mahānanditā babhūvuḥ,
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśunirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kundurugandharamañca tasmai darśanīyaṁ dattavantaḥ|
23250  MAT 2:12  paścād herod rājasya samīpaṁ punarapi gantusvapna īśvareṇa niṣiddhāḥ santo 'nyena pathā te nijadeśaṁ prati pratasthire|
23251  MAT 2:13  anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśutanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśunāśayitumṛgayiṣyate|
23252  MAT 2:14  tadānīṁ yūṣaph utthāya rajanyāṁ śiśutanmātarañca gṛhītvā misardeśaṁ prati pratasthe,
23253  MAT 2:15  gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23258  MAT 2:20  tvam utthāya śiśutanmātarañca gṛhītvā punarapīsrāyelo deśaṁ yāhī, ye janāḥ śiśunāśayitum amṛgayanta, te mṛtavantaḥ|
23259  MAT 2:21  tadānīṁ sa utthāya śiśutanmātarañca gṛhlan isrāyeldeśam ājagāma|
23260  MAT 2:22  kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuśaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23261  MAT 2:23  tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|
23262  MAT 3:1  tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,
23264  MAT 3:3  parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
23265  MAT 3:4  etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|