Wildebeest analysis examples for:   san-sanias   ī    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23217  MAT 1:4  tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
23226  MAT 1:13  tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
23227  MAT 1:14  asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīparameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīsiddhamabhavat|
23237  MAT 1:24  anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
23238  MAT 1:25  kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|
23239  MAT 2:1  anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ,
23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
23243  MAT 2:5  tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānīherod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat, tad viniścayāmāsa|
23246  MAT 2:8  aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate|
23247  MAT 2:9  tadānīrājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23250  MAT 2:12  paścād herod rājasya samīpaṁ punarapi gantuṁ svapna īśvareṇa niṣiddhāḥ santo 'nyena pathā te nijadeśaṁ prati pratasthire|
23251  MAT 2:13  anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate|
23252  MAT 2:14  tadānīyūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gṛhītvā misardeśaṁ prati pratasthe,
23253  MAT 2:15  gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23256  MAT 2:18  yadetad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīsaphalam abhūt|
23258  MAT 2:20  tvam utthāya śiśuṁ tanmātarañca gṛhītvā punarapīsrāyelo deśaṁ yāhī, ye janāḥ śiśuṁ nāśayitum amṛgayanta, te mṛtavantaḥ|
23259  MAT 2:21  tadānīsa utthāya śiśuṁ tanmātarañca gṛhlan isrāyeldeśam ājagāma|
23260  MAT 2:22  kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23261  MAT 2:23  tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|
23262  MAT 3:1  tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,
23263  MAT 3:2  manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|
23264  MAT 3:3  parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
23265  MAT 3:4  etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
23266  MAT 3:5  tadānīyirūśālamnagaranivāsinaḥ sarvve yihūdideśīyarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|
23268  MAT 3:7  aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|
23271  MAT 3:10  aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
23272  MAT 3:11  aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|
23273  MAT 3:12  tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23274  MAT 3:13  anantaraṁ yīśu ryohanā majjito bhavituṁ gālīlpradeśād yarddani tasya samīpam ājagāma|
23275  MAT 3:14  kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|
23276  MAT 3:15  tadānīyīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|
23277  MAT 3:16  anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|