23214 | MAT 1:1 | ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī| |
23215 | MAT 1:2 | ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca| |
23217 | MAT 1:4 | tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon| |
23218 | MAT 1:5 | tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ| |
23221 | MAT 1:8 | tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ| |
23223 | MAT 1:10 | tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ| |
23224 | MAT 1:11 | bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa| |
23225 | MAT 1:12 | tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil| |
23229 | MAT 1:16 | tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti| |
23230 | MAT 1:17 | ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti| |
23231 | MAT 1:18 | yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva| |
23232 | MAT 1:19 | tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre| |
23233 | MAT 1:20 | sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ| |
23234 | MAT 1:21 | yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati| |
23235 | MAT 1:22 | itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ| |
23236 | MAT 1:23 | iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat| |
23237 | MAT 1:24 | anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha, |
23238 | MAT 1:25 | kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre| |
23239 | MAT 2:1 | anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ, |
23240 | MAT 2:2 | yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma| |
23241 | MAT 2:3 | tadā herod rājā kathāmetāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya |
23242 | MAT 2:4 | sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate? |
23243 | MAT 2:5 | tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste, |
23244 | MAT 2:6 | sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī|| |
23245 | MAT 2:7 | tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat, tad viniścayāmāsa| |
23246 | MAT 2:8 | aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate| |
23247 | MAT 2:9 | tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau| |
23249 | MAT 2:11 | tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ| |
23250 | MAT 2:12 | paścād herod rājasya samīpaṁ punarapi gantuṁ svapna īśvareṇa niṣiddhāḥ santo 'nyena pathā te nijadeśaṁ prati pratasthire| |
23251 | MAT 2:13 | anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate| |
23252 | MAT 2:14 | tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gṛhītvā misardeśaṁ prati pratasthe, |
23253 | MAT 2:15 | gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt| |
23254 | MAT 2:16 | anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa| |
23255 | MAT 2:17 | ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi|| |
23257 | MAT 2:19 | tadanantaraṁ heredi rājani mṛte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān |
23258 | MAT 2:20 | tvam utthāya śiśuṁ tanmātarañca gṛhītvā punarapīsrāyelo deśaṁ yāhī, ye janāḥ śiśuṁ nāśayitum amṛgayanta, te mṛtavantaḥ| |
23259 | MAT 2:21 | tadānīṁ sa utthāya śiśuṁ tanmātarañca gṛhlan isrāyeldeśam ājagāma| |
23260 | MAT 2:22 | kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān, |
23262 | MAT 3:1 | tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa, |
23264 | MAT 3:3 | parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ|| |
23265 | MAT 3:4 | etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān| |
23266 | MAT 3:5 | tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe |
23268 | MAT 3:7 | aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān? |
23270 | MAT 3:9 | kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti| |
23272 | MAT 3:11 | aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati| |
23273 | MAT 3:12 | tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati| |
23274 | MAT 3:13 | anantaraṁ yīśu ryohanā majjito bhavituṁ gālīlpradeśād yarddani tasya samīpam ājagāma| |
23276 | MAT 3:15 | tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata| |