Wildebeest analysis examples for:   san-sanias   ū    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
23218  MAT 1:5  tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
23219  MAT 1:6  tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
23224  MAT 1:11  bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
23227  MAT 1:14  asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23237  MAT 1:24  anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
23239  MAT 2:1  anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ,
23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23241  MAT 2:3  tadā herod rājā kathāmetāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
23243  MAT 2:5  tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat, tad viniścayāmāsa|
23246  MAT 2:8  aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate|
23247  MAT 2:9  tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23248  MAT 2:10  tad dṛṣṭvā te mahānanditā babhūvuḥ,
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23251  MAT 2:13  anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate|
23252  MAT 2:14  tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gṛhītvā misardeśaṁ prati pratasthe,
23253  MAT 2:15  gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23256  MAT 2:18  yadetad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
23257  MAT 2:19  tadanantaraṁ heredi rājani mṛte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān
23260  MAT 2:22  kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23262  MAT 3:1  tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,
23265  MAT 3:4  etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|
23268  MAT 3:7  aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
23271  MAT 3:10  aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
23272  MAT 3:11  aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|
23273  MAT 3:12  tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23277  MAT 3:16  anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|
23278  MAT 3:17  aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|
23280  MAT 4:2  san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
23281  MAT 4:3  tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
23282  MAT 4:4  tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
23283  MAT 4:5  tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
23284  MAT 4:6  tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
23288  MAT 4:10  tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
23289  MAT 4:11  tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
23291  MAT 4:13  tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23292  MAT 4:14  tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
23293  MAT 4:15  tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
23294  MAT 4:16  yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
23297  MAT 4:19  tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
23299  MAT 4:21  anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
23300  MAT 4:22  tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23302  MAT 4:24  tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
23303  MAT 4:25  etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|
23304  MAT 5:1  anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
23315  MAT 5:12  tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
23316  MAT 5:13  yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
23317  MAT 5:14  yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
23323  MAT 5:20  aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
23324  MAT 5:21  aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
23325  MAT 5:22  kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati|
23327  MAT 5:24  tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
23330  MAT 5:27  aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
23332  MAT 5:29  tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ|
23333  MAT 5:30  yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ|
23336  MAT 5:33  punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
23338  MAT 5:35  pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
23340  MAT 5:37  aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|