Wildebeest analysis examples for:   san-sanias   ा    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum agamāma|
23520  MAT 10:34  pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgatesmi|
23523  MAT 10:37  yaśca sute sutāyāṁ vā mattodhikaṁ prīyate, sepi na madarhaḥ|
23524  MAT 10:38  yaḥ svakruśaṁ gṛhlan matpaścānnaiti, sepi na madarhaḥ|
23695  MAT 14:29  tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśerantikaṁ prāptuṁ toyopari vavrāja|
23964  MAT 22:23  tasminnahani sidūkino'rthāt śmaśānāt notthāsyantīti vākyaṁ ye vadanti, te yīśerantikam āgatya papracchuḥ,
24028  MAT 24:2  tato yīśustānuvāca, yūyaṁ kimetāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, etannicayanasya pāṣāṇaikamapyanyapāṣāṇepari na sthāsyati sarvvāṇi bhūmisāt kāriṣyante|
24043  MAT 24:17  yaḥ kaścid gṛhapṛṣṭhe tiṣṭhati, sa gṛhāt kimapi vastvānetum adhe nāvarohet|
24180  MAT 26:57  anantaraṁ te manujā yīśuṁ dhṛtvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāmakamahāyājakasyāntikaṁ ninyuḥ|
24264  MAT 27:66  tataste gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kṛtvā rakṣigaṇaṁ niyojya śmaśānaṁ rakṣayāmāsuḥ|
24521  MRK 6:45  atha sa lokān visṛjanneva nāvamāroḍhuṁ svasmādagre pāre baitsaidāpuraṁ yātuñca śṣyin vāḍhamādiṣṭavān|
25262  LUK 6:47  yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
25419  LUK 9:49  aparañca yohan vyājahāra he prabhe tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,
25428  LUK 9:58  tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
25575  LUK 12:47  yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
25613  LUK 13:26  tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
25638  LUK 14:16  tataḥ sa uvāca, kaścit jano rātrau bhejyaṁ kṛtvā bahūn nimantrayāmāsa|
25831  LUK 19:31  tatra kuto mocayathaḥ? iti cet kopi vakṣyati tarhi vakṣyathaḥ prabheratra prayojanam āste|
25832  LUK 19:32  tadā tau praritau gatvā tatkathānusāreṇa sarvvaṁ prāptau|
25944  LUK 22:11  yatrāhaṁ nistārotsavasya bhojyaṁ śiṣyaiḥ sārddhaṁ bhoktuṁ śaknomi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pṛcchati|
26031  LUK 23:27  tato lokāraṇyamadhye bahustriyo rudatyo vilapantyaśca yīśoḥ paścād yayuḥ|
26674  JHN 12:25  yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati|
26675  JHN 12:26  kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakepi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
26904  JHN 19:10  1# tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi ? tvāṁ kruśe vedhituṁ vā mocayituṁ śakti rmamāste iti kiṁ tvaṁ na jānāsi ? tadā yīśuḥ pratyavadad īśvareṇādaŸmamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
27360  ACT 10:32  ato yāphonagaraṁ prati lokān prahitya tatra samudratīre śimonnāmnaḥ kasyaciccarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tamāhūyaya; tataḥ sa āgatya tvām upadekṣyati|
27432  ACT 13:1  aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyābhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
27625  ACT 17:33  tataḥ paulasteṣāṁ samīpāt prasthitavān|
27714  ACT 20:20  kāmapi hitakathāna gopāyitavān tāṁ pracāryya saprakāśaṁ gṛhe gṛhe samupadiśyeśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭe viśvasanīyaṁ
28118  ROM 5:3  tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
28148  ROM 6:12  aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
28571  1CO 7:16  he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
28586  1CO 7:31  ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
28688  1CO 11:20  ekatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhejyaṁ bhujyata iti nahi;
28773  1CO 14:27  yadi kaścid bhāṣāntaraṁ vivakṣati tarhyekasmin dine dvijanena trijanena vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ekena ca tadartho bodhyatāṁ|
29424  EPH 6:20  tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛyat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
30730  3JN 1:5  he priya, bhrātṛn prati viśeṣatastān videśino bhṛtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ|