Wildebeest analysis examples for:   san-sanias   ृ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23347  MAT 5:44  kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmāntīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
23508  MAT 10:22  mannamahetoḥ sarvve janā yuṣmāntīyiṣyante, kintu yaḥ śeṣaṁ yāvad dhairyyaṁ ghṛtvā sthāsyati, sa trāyiṣyate|
24036  MAT 24:10  bahuṣu vighnaṁ prāptavatsu parasparamtīyāṁ kṛtavatsu ca eko'paraṁ parakareṣu samarpayiṣyati|
24448  MRK 5:15  yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
24896  MRK 15:1  atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśubandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|
25034  LUK 1:72  tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca|tīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|
25237  LUK 6:22  yadā lokā manuṣyasūno rnāmaheto ryuṣmāntīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
25264  LUK 6:49  kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|
25634  LUK 14:12  tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|
31164  REV 22:15  kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|