Wildebeest analysis examples for:   san-sanias   ḥ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīma santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīma putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasa putro hiṣroṇ tasya putro 'rām|
23217  MAT 1:4  tasya putro 'mmīnādab tasya putro nahaśon tasya putra salmon|
23218  MAT 1:5  tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśaya|
23219  MAT 1:6  tasya putro dāyūd rāja tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
23220  MAT 1:7  tasya putro rihabiyām, tasya putro'biya, tasya putra āsā:|
23221  MAT 1:8  tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiya|
23222  MAT 1:9  tasya suto yotham tasya suta āham tasya suto hiṣkiya|
23223  MAT 1:10  tasya suto minaśi, tasya suta āmon tasya suto yośiya|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniya śaltīyelaṁ janayāmāsa, tasya suta sirubbāvil|
23227  MAT 1:14  asora suta sādok tasya suta ākhīm tasya suta ilīhūd|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣā; ā dāyūda kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayo saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyā pati ryūṣaph saujanyāt tasyā kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūta svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūda santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣī|
23234  MAT 1:21  yatastasyā garbha pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityartha|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvara kathāyāmāsa, tat tadānīṁ siddhamabhavat|
23238  MAT 1:25  kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tata sutasya nāma yīśuṁ cakre|
23239  MAT 2:1  anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvuda pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsu,
23241  MAT 2:3  tadā herod rājā kathāmetāṁ niśamya yirūśālamnagarasthitai sarvvamānavai sārddham udvijya
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭa kutra janiṣyate?
23243  MAT 2:5  tadā te kathayāmāsu, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛta| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato ya pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23247  MAT 2:9  tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tata pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23248  MAT 2:10  tad dṛṣṭvā te mahānanditā babhūvu,
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemu, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavanta|
23250  MAT 2:12  paścād herod rājasya samīpaṁ punarapi gantuṁ svapna īśvareṇa niṣiddhā santo 'nyena pathā te nijadeśaṁ prati pratasthire|
23255  MAT 2:17  ata anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23258  MAT 2:20  tvam utthāya śiśuṁ tanmātarañca gṛhītvā punarapīsrāyelo deśaṁ yāhī, ye janā śiśuṁ nāśayitum amṛgayanta, te mṛtavanta|
23260  MAT 2:22  kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rheroda padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23264  MAT 3:3  parameśasya panthānaṁ pariṣkuruta sarvvata| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadata kasyacid rava||
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsina sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvu|
23268  MAT 3:7  aparaṁ bahūn phirūśina sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīna kopāt palāyituṁ yuṣmān kaścetitavān?
23269  MAT 3:8  manaparāvarttanasya samucitaṁ phalaṁ phalata|
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti sveṣu manasu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhya pāṣāṇebhya ibrāhīma santānān utpādayituṁ śaknoti|
23272  MAT 3:11  aparam ahaṁ manaparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|
23276  MAT 3:15  tadānīṁ yīśu pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tata so'nvamanyata|
23277  MAT 3:16  anantaraṁ yīśurammasi majjitu san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|
23278  MAT 3:17  aparam eṣa mama priya putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|
23279  MAT 4:1  tata paraṁ yīśu pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭa
23282  MAT 4:4  tata sa pratyabravīt, itthaṁ likhitamāste, "manuja kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi nisaranti taireva jīviṣyati|"
23284  MAT 4:6  tvaṁ yadiśvarasya tanayo bhavestarhīto'dha pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvara| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karai||
23286  MAT 4:8  anantaraṁ pratāraka punarapi tam atyuñcadharādharopari nītvā jagata sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
23288  MAT 4:10  tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nija prabhu parameśvara praṇamya kevala sa sevyaśca|"
23289  MAT 4:11  tata pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
23291  MAT 4:13  tata paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayo pradeśayo sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23293  MAT 4:15  tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadāloka paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmāloka saṁprakāśita||
23295  MAT 4:17  anantaraṁ yīśu susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
23296  MAT 4:18  tata paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
23300  MAT 4:22  tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatu|
23301  MAT 4:23  anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśu kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
23302  MAT 4:24  tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇa pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhi kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
23303  MAT 4:25  etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddana pārāñca bahavo manujāstasya paścād āgacchan|
23306  MAT 5:3  abhimānahīnā janā dhanyā, yataste svargīyarājyam adhikariṣyanti|
23307  MAT 5:4  khidyamānā manujā dhanyā, yasmāt te sāntvanāṁ prāpsanti|
23308  MAT 5:5  namrā mānavāśca dhanyā, yasmāt te medinīm adhikariṣyanti|
23309  MAT 5:6  dharmmāya bubhukṣitā tṛṣārttāśca manujā dhanyā, yasmāt te paritarpsyanti|
23310  MAT 5:7  kṛpālavo mānavā dhanyā, yasmāt te kṛpāṁ prāpsyanti|
23311  MAT 5:8  nirmmalahṛdayā manujāśca dhanyā, yasmāt ta īścaraṁ drakṣyanti|
23312  MAT 5:9  melayitāro mānavā dhanyā, yasmāt ta īścarasya santānatvena vikhyāsyanti|
23314  MAT 5:11  yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyā|
23315  MAT 5:12  tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yata svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
23316  MAT 5:13  yuyaṁ medinyāṁ lavaṇarūpā, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahi prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|