Wildebeest analysis examples for:   san-sanias   ṇ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreī|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣro tasya putro 'rām|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreātmanā garbhavatī babhūva|
23237  MAT 1:24  anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusārea nijāṁ jāyāṁ jagrāha,
23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praantum aाgamāma|
23246  MAT 2:8  aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praaṁsyate|
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daḍavad bhūtvā praemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvaraṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23250  MAT 2:12  paścād herod rājasya samīpaṁ punarapi gantuṁ svapna īśvarea niṣiddhāḥ santo 'nyena pathā te nijadeśaṁ prati pratasthire|
23253  MAT 2:15  gatvā ca herodo nṛpate rmaraaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvarea bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|
23273  MAT 3:12  tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāḍāgāre sthāpayiṣyati, kiṁntu sarvvāi vuṣāyanirvvāavahninā dāhayiṣyati|
23277  MAT 3:16  anantaraṁ yīśurammasi majjituḥ san tatkṣaāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakea parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
23281  MAT 4:3  tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāānetān pūpān vidhehi|
23283  MAT 4:5  tadā pratārakastaṁ puyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
23284  MAT 4:6  tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
23286  MAT 4:8  anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāi ca darśayāścakāra kathayāñcakāra ca,
23287  MAT 4:9  yadi tvaṁ daḍavad bhavan māṁ praamestarhyaham etāni tubhyaṁ pradāsyāmi|
23288  MAT 4:10  tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praamyaḥ kevalaḥ sa sevyaśca|"
23289  MAT 4:11  tataḥ pratārakea sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
23296  MAT 4:18  tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriāvāstām|
23297  MAT 4:19  tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriau kariṣyāmi|
23299  MAT 4:21  anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīroddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
23300  MAT 4:22  tatkṣaāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23302  MAT 4:24  tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
23313  MAT 5:10  dharmmakāraāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
23316  MAT 5:13  yuyaṁ medinyāṁ lavaarūpāḥ, kintu yadi lavaasya lavaatvam apayāti, tarhi tat kena prakārea svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāāṁ padatalena dalayituñca yogyaṁ bhavati|
23318  MAT 5:15  aparaṁ manujāḥ pradīpān prajvālya droādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
23319  MAT 5:16  yena mānavā yuṣmākaṁ satkarmmāi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
23324  MAT 5:21  aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
23325  MAT 5:22  kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daḍārho bhaviṣyati|
23326  MAT 5:23  ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
23328  MAT 5:25  anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
23332  MAT 5:29  tasmāt tava dakṣiaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ|
23333  MAT 5:30  yadvā tava dakṣiaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ|
23342  MAT 5:39  kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
23349  MAT 5:46  ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caḍālā api tādṛśaṁ kiṁ na kurvvanti?
23350  MAT 5:47  aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caḍālā api tādṛśaṁ kiṁ na kurvvanti?
23351  MAT 5:48  tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūro bhavati, yūyamapi tādṛśā bhavata|
23354  MAT 6:3  kintu tvaṁ yadā dadāsi, tadā nijadakṣiakaro yat karoti, tad vāmakaraṁ mā jñāpaya|
23356  MAT 6:5  aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
23367  MAT 6:16  aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
23376  MAT 6:25  aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāadhāraāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaāya na cintayata; bhakṣyāt prāā vasanāñca vapūṁṣi kiṁ śreṣṭhāi na hi?
23377  MAT 6:26  vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
23378  MAT 6:27  yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaamapi varddhayituṁ śaknoti?
23379  MAT 6:28  aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
23386  MAT 7:1  yathā yūyaṁ doṣīkṛtā na bhavatha, tatkṛte'nyaṁ doṣiaṁ mā kuruta|
23387  MAT 7:2  yato yādṛśena doṣea yūyaṁ parān doṣiaḥ kurutha, tādṛśena doṣea yūyamapi doṣīkṛtā bhaviṣyatha, anyañca yena parimāena yuṣmābhiḥ parimīyate, tenaiva parimāena yuṣmatkṛte parimāyiṣyate|
23388  MAT 7:3  aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṛam āste, tadeva kuto vīkṣase?
23389  MAT 7:4  tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṛaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi?
23390  MAT 7:5  he kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tato nijadṛṣṭau suprasannāyāṁ tava bhrātṛ rlocanāt tṛaṁ bahiṣkartuṁ śakṣyasi|
23391  MAT 7:6  anyañca sārameyebhyaḥ pavitravastūni mā vitarata, varāhāāṁ samakṣañca muktā mā nikṣipata; nikṣepaāt te tāḥ sarvvāḥ padai rdalayiṣyanti, parāvṛtya yuṣmānapi vidārayiṣyanti|
23394  MAT 7:9  ātmajena pūpe prārthite tasmai pāṣāaṁ viśrāayati,
23398  MAT 7:13  saṅkīradvārea praviśata; yato narakagamanāya yad dvāraṁ tad vistīraṁ yacca vartma tad bṛhat tena bahavaḥ praviśanti|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdṛk saṁkīraṁ| yacca vartma tat kīdṛg durgamam| taduddeṣṭāraḥ kiyanto'lpāḥ|
23401  MAT 7:16  manujāḥ kiṁ kaṭakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti?
23407  MAT 7:22  tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāi na kṛtāni?
23408  MAT 7:23  tadāhaṁ vadiṣyāmi, he kukarmmakārio yuṣmān ahaṁ na vedmi, yūyaṁ matsamīpād dūrībhavata|
23409  MAT 7:24  yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāopari gṛhanirmmātrā jñāninā saha mayopamīyate|
23410  MAT 7:25  yato vṛṣṭau satyām āplāva āgate vāyau vāte ca teṣu tadgehaṁ lagneṣu pāṣāopari tasya bhittestanna patatil
23416  MAT 8:2  ekaḥ kuṣṭhavān āgatya taṁ praamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|
23417  MAT 8:3  tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaāt kuṣṭhenāmoci|
23418  MAT 8:4  tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāayituṁ mūsānirūpitaṁ dravyam utsṛja ca|
23426  MAT 8:12  kintu yatra sthāne rodanadantagharṣae bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|
23427  MAT 8:13  tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daḍe tadīyadāso nirāmayo babhūva|
23428  MAT 8:14  anantaraṁ yīśuḥ pitarasya gehamupasthāya jvarea pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|
23438  MAT 8:24  paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣṭhat, yena mahātaraṅga utthāya taraiṁ chāditavān, kintu sa nidrita āsīt|
23439  MAT 8:25  tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāān rakṣatu|
23441  MAT 8:27  aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiau? kīdṛśo'yaṁ mānavaḥ|
23442  MAT 8:28  anantaraṁ sa pāraṁ gatvā giderīyadeśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kṛtavantau, tāvetādṛśau pracaḍāvāstāṁ yat tena sthānena kopi yātuṁ nāśaknot|
23444  MAT 8:30  tadānīṁ tābhyāṁ kiñcid dūre varāhāām eko mahāvrajo'carat|
23445  MAT 8:31  tato bhūtau tau tasyāntike vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāāṁ madhyevrajam āvāṁ preraya|
23450  MAT 9:2  tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaaṁ jātam|
23453  MAT 9:5  tava pāpamarṣaaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
23455  MAT 9:7  tataḥ sa tatkṣaād utthāya nijagehaṁ prasthitavān|
23456  MAT 9:8  mānavā itthaṁ vilokya vismayaṁ menire, īśvarea mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraāt taṁ dhanyaṁ babhāṣire ca|
23458  MAT 9:10  tataḥ paraṁ yīśau gṛhe bhoktum upaviṣṭe bahavaḥ karasaṁgrāhiaḥ kaluṣiaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|