Wildebeest analysis examples for:   san-sanias   ṭ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣastasya pūrvvapuruṣavaṁśaśreṇī|
23221  MAT 1:8  tasya suto yihośāpha tasya suto yihorāma tasya suta uṣiyaḥ|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23240  MAT 2:2  yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣaḥ kutra janiṣyate?
23245  MAT 2:7  tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣābhavat, tad viniścayāmāsa|
23247  MAT 2:9  tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23248  MAT 2:10  tad dṛṣte mahānanditā babhūvuḥ,
23254  MAT 2:16  anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
23265  MAT 3:4  etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaau carmmakaibandhanaṁ; sa ca śūkakīān madhu ca bhuktavān|
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantainyā ubhayataasthāśca mānavā bahirāgatya tasya samīpe
23271  MAT 3:10  aparaṁ pādapānāṁ mūle kuhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
23273  MAT 3:12  tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣaḥ
23280  MAT 4:2  san catvāriṁśadahorātrān anāhārastiṣhan kṣudhito babhūva|
23291  MAT 4:13  tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestae sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23296  MAT 4:18  tataḥ paraṁ yīśu rgālīlo jaladhestaena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
23302  MAT 4:24  tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
23323  MAT 5:20  aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣhānāt yuṣmākaṁ dharmmānuṣhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣuṁ na śakṣyatha|
23328  MAT 5:25  anyañca yāvat vivādinā sārddhaṁ vartmani tiṣhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
23332  MAT 5:29  tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ|
23337  MAT 5:34  kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
23338  MAT 5:35  pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
23342  MAT 5:39  kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoaya|
23353  MAT 6:2  tvaṁ yadā dadāsi tadā kapaino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|
23356  MAT 6:5  aparaṁ yadā prārthayase, tadā kapaina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
23367  MAT 6:16  aparam upavāsakāle kapaino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
23370  MAT 6:19  aparaṁ yatra sthāneāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
23371  MAT 6:20  kintu yatra sthāneāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|
23376  MAT 6:25  aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣhāṇi na hi?
23378  MAT 6:27  yūyaṁ tebhyaḥ kiṁ śreṣna bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
23383  MAT 6:32  yasmāt devārccakā apīti ceṣante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
23384  MAT 6:33  ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|
23390  MAT 7:5  he kapain, ādau nijanayanāt nāsāṁ bahiṣkuru tato nijadṛṣau suprasannāyāṁ tava bhrātṛ rlocanāt tṛṇaṁ bahiṣkartuṁ śakṣyasi|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdṛk saṁkīrṇaṁ| yacca vartma tat kīdṛg durgamam| taduddeṣāraḥ kiyanto'lpāḥ|
23401  MAT 7:16  manujāḥ kiṁ kaṇakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti?
23406  MAT 7:21  ye janā māṁ prabhuṁ vadanti, te sarvve svargarājyaṁ pravekṣyanti tanna, kintu yo mānavo mama svargasthasya pituriṣaṁ karmma karoti sa eva pravekṣyati|
23410  MAT 7:25  yato vṛṣau satyām āplāva āgate vāyau vāte ca teṣu tadgehaṁ lagneṣu pāṣāṇopari tasya bhittestanna patatil
23412  MAT 7:27  yato jalavṛṣau satyām āplāva āgate pavane vāte ca tai rgṛhe samāghāte tat patati tatpatanaṁ mahad bhavati|
23416  MAT 8:2  ekaḥ kuṣhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|
23417  MAT 8:3  tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣhenāmoci|
23419  MAT 8:5  tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,
23429  MAT 8:15  tatastena tasyāḥ karasya spṛṣatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|
23432  MAT 8:18  anantaraṁ yīśuścaturdikṣu jananivahaṁ vilokya tainyāḥ pāraṁ yātuṁ śiṣyān ādideśa|
23434  MAT 8:20  tato yīśu rjagāda, kroṣuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|
23438  MAT 8:24  paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣhat, yena mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
23447  MAT 8:33  tato varāharakṣakāḥ palāyamānā madhyenagaraṁ tau bhūtagrastau prati yadyad aghaata, tāḥ sarvvavārttā avadan|
23450  MAT 9:2  tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|
23454  MAT 9:6  kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣha, nijaśayanīyaṁ ādāya gehaṁ gaccha|
23457  MAT 9:9  anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
23458  MAT 9:10  tataḥ paraṁ yīśau gṛhe bhoktum upaviṣe bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
23459  MAT 9:11  phirūśinastad dṛṣtasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?
23463  MAT 9:15  tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|
23469  MAT 9:21  yasmāt mayā kevalaṁ tasya vasanaṁ spṛṣsvāsthyaṁ prāpsyate, sā nārīti manasi niścitavatī|
23473  MAT 9:25  kintu sarvveṣu bahiṣkṛteṣu so'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhṛtavān, tena sodatiṣhat;
23476  MAT 9:28  tato yīśau gehamadhyaṁ praviṣaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|
23490  MAT 10:4  kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣaṁ parakare'rpayat|
23494  MAT 10:8  āmayagrastān svasthān kuruta, kuṣhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
23495  MAT 10:9  kintu sveṣāṁ kaibandheṣu svarṇarūpyatāmrāṇāṁ kimapi na gṛhlīta|
23496  MAT 10:10  anyacca yātrāyai celasampuaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|
23497  MAT 10:11  aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣhata|
23511  MAT 10:25  yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?
23514  MAT 10:28  ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta|
23515  MAT 10:29  dvau caakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|
23517  MAT 10:31  ato mā bibhīta, yūyaṁ bahucaakebhyo bahumūlyāḥ|
23529  MAT 11:1  itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya pure pura upadeṣuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthe|
23530  MAT 11:2  anantaraṁ yohan kārāyāṁ tiṣhan khriṣasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe?
23531  MAT 11:3  etat praṣuṁ nijau dvau śiṣyau prāhiṇot|
23532  MAT 11:4  yīśuḥ pratyavocat, andhā netrāṇi labhante, khañcā gacchanti, kuṣhinaḥ svasthā bhavanti, badhirāḥ śṛṇvanti, mṛtā jīvanta uttiṣhanti, daridrāṇāṁ samīpe susaṁvādaḥ pracāryyata,
23535  MAT 11:7  anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?
23536  MAT 11:8  vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣhanti|
23537  MAT 11:9  tarhi yūyaṁ kiṁ draṣuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;
23539  MAT 11:11  aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryohanaḥ śreṣhaḥ kopi nārīto nājāyata; tathāpi svargarājyamadhye sarvvebhyo yaḥ kṣudraḥ sa yohanaḥ śreṣhaḥ|
23544  MAT 11:16  ete vidyamānajanāḥ kai rmayopamīyante? ye bālakā haa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
23554  MAT 11:26  he pitaḥ, itthaṁ bhavet yata idaṁ tvadṛṣāvuttamaṁ|
23561  MAT 12:3  sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāhi?
23562  MAT 12:4  ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣena tena bhuktāḥ|
23563  MAT 12:5  anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna pahitaṁ?
23565  MAT 12:7  kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣa tarhi nirdoṣān doṣiṇo nākārṣa|
23567  MAT 12:9  anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
23575  MAT 12:17  tasmāt mama prīyo manonīto manasastuṣikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
23580  MAT 12:22  anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣuṁ vaktuñcārabdhavān|
23587  MAT 12:29  anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi lohayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi lohayituṁ śaknoti|
23597  MAT 12:39  tadā sa pratyuktavān, duṣo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
23602  MAT 12:44  paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣatarān anyasaptabhūtān saṅginaḥ karoti|