Wildebeest analysis examples for:   san-sanias   Word'Word?    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

25692  LUK 16:3  tadā sa gṛhakāryyādhīśo manasā cintayāmāsa, prabhu ryadi māṁ gṛhakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣye'haṁ? mṛdaṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣye'haṁ|
26511  JHN 9:2  tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?
28215  ROM 8:31  ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?
28311  ROM 11:34  parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
28534  1CO 5:12  samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?
28576  1CO 7:21  dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
28582  1CO 7:27  tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
28908  2CO 2:16  vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti?
28980  2CO 6:14  aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?
29214  GAL 4:16  sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjāto'smi?