Wildebeest analysis examples for:   san-sanias   'Word,    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

27811  ACT 23:9  tataḥ parasparam atiśayakolāhale samupasthite phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhanto 'kathayan, etasya mānavasya kamapi doṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta enaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyena na yotsyāmaḥ|
29867  1TI 6:12  viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān|
30234  HEB 10:34  yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
30636  1JN 2:19  te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|
30981  REV 13:4  yaśca nāgastasmai paśave sāmarthyaṁ dattavān sarvve taṁ prāṇaman paśumapi praṇamanto 'kathayan, ko vidyate paśostulyastena ko yoddhumarhati|