23235 | MAT 1:22 | itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ| |
23244 | MAT 2:6 | sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī|| |
23255 | MAT 2:17 | ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi|| |
23264 | MAT 3:3 | parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ|| |
23284 | MAT 4:6 | tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ|| |
23293 | MAT 4:15 | tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ|| |
23538 | MAT 11:10 | yataḥ, paśya svakīyadūtoyaṁ tvadagre preṣyate mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| etadvacanaṁ yamadhi likhitamāste so'yaṁ yohan| |
24287 | MRK 1:3 | "parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityetat prāntare vākyaṁ vadataḥ kasyacidravaḥ|| |
25017 | LUK 1:55 | isrāyelsevakastena tathopakriyate svayaṁ|| |
25041 | LUK 1:79 | paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi|| |
25056 | LUK 2:14 | sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati|| |
25074 | LUK 2:32 | yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare|| |
25100 | LUK 3:6 | īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ|| |
25151 | LUK 4:19 | pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ|| |
26113 | LUK 24:53 | tato nirantaraṁ mandire tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārebhire| iti|| |
26992 | JHN 21:25 | yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti|| |
27039 | ACT 2:21 | kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati|| |
27046 | ACT 2:28 | svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ|| |
27117 | ACT 4:26 | parameśasya tenaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pṛthivyāḥ patayaḥ kutaḥ|| |
27235 | ACT 7:50 | sarvvāṇyetāni vastūni kiṁ me hastakṛtāni na|| |
27471 | ACT 13:40 | aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana|| |
27478 | ACT 13:47 | prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat|| |
27528 | ACT 15:17 | tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā|| |
27994 | ACT 28:27 | te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|| |
27998 | ACT 28:31 | nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti|| |
28276 | ROM 10:20 | aparañca yiśāyiyo'tiśayākṣobheṇa kathayāmāsa, yathā, adhi māṁ yaistu nāceṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampṛṣṭaṁ vijñātastai rjanairahaṁ|| |
28277 | ROM 10:21 | kintvisrāyelīyalokān adhi kathayāñcakāra, yairājñālaṅghibhi rlokai rviruddhaṁ vākyamucyate| tān pratyeva dinaṁ kṛtsnaṁ hastau vistārayāmyahaṁ|| |
28285 | ROM 11:8 | yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ|| |
28286 | ROM 11:9 | etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati|| |
28287 | ROM 11:10 | bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati|| |
28379 | ROM 15:8 | yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara|| |
28380 | ROM 15:9 | tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara|| |
28382 | ROM 15:11 | punaśca likhitam āste, he sarvvadeśino yūyaṁ dhanyaṁ brūta pareśvaraṁ| he tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ|| |
28383 | ROM 15:12 | apara yīśāyiyo'pi lilekha, yīśayasya tu yat mūlaṁ tat prakāśiṣyate tadā| sarvvajātīyanṛṇāñca śāsakaḥ samudeṣyati| tatrānyadeśilokaiśca pratyāśā prakariṣyate|| |
28392 | ROM 15:21 | yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ|| |
28450 | 1CO 1:19 | tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā|| |
28767 | 1CO 14:21 | śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ|| |
28841 | 1CO 15:55 | mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| |
28868 | 1CO 16:24 | khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti|| |
29913 | 2TI 2:19 | tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt|| |
30410 | JAS 4:6 | tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|| |
30589 | 2PE 2:22 | kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ|| |
30755 | JUD 1:15 | sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate|| |
30847 | REV 4:11 | he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame|| |
30857 | REV 5:10 | asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale|| |
30859 | REV 5:12 | tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chedito meṣaśāvakaḥ|| |
30955 | REV 11:15 | anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate|| |
30958 | REV 11:18 | vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ|| |
30969 | REV 12:10 | tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ|| |
30971 | REV 12:12 | tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate|| |
31019 | REV 15:4 | he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila|| |
31029 | REV 16:6 | bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate|| |
31030 | REV 16:7 | anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ|| |
31082 | REV 18:20 | he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ|| |
31086 | REV 18:24 | bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvveṣāṁ śoṇitaṁ teṣāṁ prāptaṁ sarvvaṁ tavāntare|| |
31088 | REV 19:2 | vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān|| |
31089 | REV 19:3 | punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| |
31090 | REV 19:4 | tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ|| |
31091 | REV 19:5 | anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ|| |
31094 | REV 19:8 | paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ|| |