Wildebeest analysis examples for:   san-sanias   Word||    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23264  MAT 3:3  parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
23284  MAT 4:6  tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
23293  MAT 4:15  tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
23538  MAT 11:10  yataḥ, paśya svakīyadūtoyaṁ tvadagre preṣyate mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| etadvacanaṁ yamadhi likhitamāste so'yaṁ yohan|
24287  MRK 1:3  "parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityetat prāntare vākyaṁ vadataḥ kasyacidravaḥ||
25017  LUK 1:55  isrāyelsevakastena tathopakriyate svayaṁ||
25041  LUK 1:79  paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
25056  LUK 2:14  sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
25074  LUK 2:32  yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
25100  LUK 3:6  īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
25151  LUK 4:19  pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
26113  LUK 24:53  tato nirantaraṁ mandire tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārebhire| iti||
26992  JHN 21:25  yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti||
27039  ACT 2:21  kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||
27046  ACT 2:28  svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
27117  ACT 4:26  parameśasya tenaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pṛthivyāḥ patayaḥ kutaḥ||
27235  ACT 7:50  sarvvāṇyetāni vastūni kiṁ me hastakṛtāni na||
27471  ACT 13:40  aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||
27478  ACT 13:47  prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||
27528  ACT 15:17  tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
27994  ACT 28:27  te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ||
27998  ACT 28:31  nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||
28276  ROM 10:20  aparañca yiśāyiyo'tiśayākṣobheṇa kathayāmāsa, yathā, adhi māṁ yaistu nāceṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampṛṣṭaṁ vijñātastai rjanairahaṁ||
28277  ROM 10:21  kintvisrāyelīyalokān adhi kathayāñcakāra, yairājñālaṅghibhi rlokai rviruddhaṁ vākyamucyate| tān pratyeva dinaṁ kṛtsnaṁ hastau vistārayāmyahaṁ||
28285  ROM 11:8  yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
28286  ROM 11:9  etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
28287  ROM 11:10  bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
28379  ROM 15:8  yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
28380  ROM 15:9  tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
28382  ROM 15:11  punaśca likhitam āste, he sarvvadeśino yūyaṁ dhanyaṁ brūta pareśvaraṁ| he tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
28383  ROM 15:12  apara yīśāyiyo'pi lilekha, yīśayasya tu yat mūlaṁ tat prakāśiṣyate tadā| sarvvajātīyanṛṇāñca śāsakaḥ samudeṣyati| tatrānyadeśilokaiśca pratyāśā prakariṣyate||
28392  ROM 15:21  yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ||
28450  1CO 1:19  tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
28767  1CO 14:21  śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||
28841  1CO 15:55  mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te||
28868  1CO 16:24  khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||
29913  2TI 2:19  tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||
30410  JAS 4:6  tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ||
30589  2PE 2:22  kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ||
30755  JUD 1:15  sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate||
30847  REV 4:11  he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||
30857  REV 5:10  asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||
30859  REV 5:12  tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chedito meṣaśāvakaḥ||
30955  REV 11:15  anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||
30958  REV 11:18  vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ||
30969  REV 12:10  tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ||
30971  REV 12:12  tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate||
31019  REV 15:4  he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
31029  REV 16:6  bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||
31030  REV 16:7  anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
31082  REV 18:20  he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
31086  REV 18:24  bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvveṣāṁ śoṇitaṁ teṣāṁ prāptaṁ sarvvaṁ tavāntare||
31088  REV 19:2  vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
31089  REV 19:3  punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati||
31090  REV 19:4  tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
31091  REV 19:5  anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
31094  REV 19:8  paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||