24753 | MRK 12:11 | etat karmma pareśasyāṁdbhutaṁ no dṛṣṭito bhavet||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa? |
29225 | GAL 4:27 | yādṛśaṁ likhitam āste, "vandhye santānahīne tvaṁ svaraṁ jayajayaṁ kuru| aprasūte tvayollāso jayāśabdaśca gīyatāṁ| yata eva sanāthāyā yoṣitaḥ santate rgaṇāt| anāthā yā bhavennārī tadapatyāni bhūriśaḥ||" |
29347 | EPH 4:8 | yathā likhitam āste, "ūrddhvam āruhya jetṛn sa vijitya bandino'karot| tataḥ sa manujebhyo'pi svīyān vyaśrāṇayad varān||" |
30037 | HEB 1:7 | dūtān adhi tenedam uktaṁ, yathā, "sa karoti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karoti nijasevakān||" |
30039 | HEB 1:9 | puṇye prema karoṣi tvaṁ kiñcādharmmam ṛtīyase| tasmād ya īśa īśaste sa te mitragaṇādapi| adhikāhlādatailena secanaṁ kṛtavān tava||" |
30042 | HEB 1:12 | saṅkocitaṁ tvayā tattu vastravat parivartsyate| tvantu nityaṁ sa evāsī rnirantāstava vatsarāḥ||" |
30043 | HEB 1:13 | aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||" |
30052 | HEB 2:8 | caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkṛtaṁ||" tena sarvvaṁ yasya vaśīkṛtaṁ tasyāvaśībhūtaṁ kimapi nāvaśeṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ| |
30056 | HEB 2:12 | tena sa uktavān, yathā, "dyotayiṣyāmi te nāma bhrātṛṇāṁ madhyato mama| parantu samite rmadhye kariṣye te praśaṁsanaṁ||" |
30073 | HEB 3:11 | iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||" |
30314 | HEB 13:6 | ataeva vayam utsāhenedaṁ kathayituṁ śaknumaḥ, "matpakṣe parameśo'sti na bheṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||" |