Wildebeest analysis examples for:   san-saniso   c    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
23224  MAT 1:11  bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
23230  MAT 1:17  ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
23238  MAT 1:25  kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|
23239  MAT 2:1  anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsuḥ,
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyatē?
23244  MAT 2:6  sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣṭābhavat, tad viniścayāmāsa|
23249  MAT 2:11  tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23250  MAT 2:12  paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niṣiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|
23251  MAT 2:13  anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|
23252  MAT 2:14  tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ prati pratasthē,
23253  MAT 2:15  gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaṇahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi||
23256  MAT 2:18  yadētad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
23258  MAT 2:20  tvam utthāya śiśuṁ tanmātarañca gr̥hītvā punarapīsrāyēlō dēśaṁ yāhī, yē janāḥ śiśuṁ nāśayitum amr̥gayanta, tē mr̥tavantaḥ|
23259  MAT 2:21  tadānīṁ sa utthāya śiśuṁ tanmātarañca gr̥hlan isrāyēldēśam ājagāma|
23260  MAT 2:22  kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23262  MAT 3:1  tadānōṁ yōhnnāmā majjayitā yihūdīyadēśasya prāntaram upasthāya pracārayan kathayāmāsa,
23264  MAT 3:3  paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
23265  MAT 3:4  ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsinaḥ sarvvē yihūdidēśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpē
23268  MAT 3:7  aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān?
23269  MAT 3:8  manaḥparāvarttanasya samucitaṁ phalaṁ phalata|
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|
23272  MAT 3:11  aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|
23275  MAT 3:14  kintu yōhan taṁ niṣidhya babhāṣē, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayōjanam āstē|
23276  MAT 3:15  tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata|
23277  MAT 3:16  anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkṣāñcakrē|
23280  MAT 4:2  san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|
23282  MAT 4:4  tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|"
23283  MAT 4:5  tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān,
23284  MAT 4:6  tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvaraḥ| yathā sarvvēṣu mārgēṣu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karaiḥ||
23286  MAT 4:8  anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
23288  MAT 4:10  tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"
23293  MAT 4:15  tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||
23294  MAT 4:16  yadētadvacanaṁ yiśayiyabhaviṣyadvādinā prōktaṁ, tat tadā saphalam abhūt|
23295  MAT 4:17  anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
23296  MAT 4:18  tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
23297  MAT 4:19  tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
23298  MAT 4:20  tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
23300  MAT 4:22  tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23301  MAT 4:23  anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|
23302  MAT 4:24  tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
23303  MAT 4:25  ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|
23305  MAT 5:2  tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
23308  MAT 5:5  namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
23309  MAT 5:6  dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
23311  MAT 5:8  nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
23312  MAT 5:9  mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
23314  MAT 5:11  yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
23315  MAT 5:12  tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
23316  MAT 5:13  yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
23320  MAT 5:17  ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
23322  MAT 5:19  tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
23324  MAT 5:21  aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
23325  MAT 5:22  kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|
23326  MAT 5:23  atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
23327  MAT 5:24  tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|