Wildebeest analysis examples for:   san-saniso   ḍ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23249  MAT 2:11  tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23272  MAT 3:11  aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahauhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|
23273  MAT 3:12  tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23283  MAT 4:5  tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasyaōpari nidhāya gaditavān,
23287  MAT 4:9  yadi tvaṁ daṇavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi|
23301  MAT 4:23  anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|
23313  MAT 5:10  dharmmakāraṇātitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
23314  MAT 5:11  yadā manujā mama nāmakr̥tē yuṣmān nindantiayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
23315  MAT 5:12  tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāayan|
23324  MAT 5:21  aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
23325  MAT 5:22  kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇārhō bhaviṣyati; punaśca tvaṁha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇārhō bhaviṣyati|
23347  MAT 5:44  kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti,ayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
23349  MAT 5:46  yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇālā api tādr̥śaṁ kiṁ na kurvvanti?
23350  MAT 5:47  aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇālā api tādr̥śaṁ kiṁ na kurvvanti?
23377  MAT 6:26  vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|
23401  MAT 7:16  manujāḥ kiṁ kaṇṭakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uumbaraphalāni śātayanti?
23427  MAT 8:13  tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daṇē tadīyadāsō nirāmayō babhūva|
23428  MAT 8:14  anantaraṁ yīśuḥ pitarasya gēhamupasthāya jvarēṇaitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakrē|
23430  MAT 8:16  anantaraṁ sandhyāyāṁ satyāṁ bahuśō bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyēna bhūtān tyājayāmāsa, sarvvaprakārapīitajanāṁśca nirāmayān cakāra;
23434  MAT 8:20  tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|
23437  MAT 8:23  anantaraṁ tasmin nāvamārūtasya śiṣyāstatpaścāt jagmuḥ|
23442  MAT 8:28  anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|
23478  MAT 9:30  paścād yīśustau dr̥hamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt|
23483  MAT 9:35  tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā caāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
23487  MAT 10:1  anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmēdhyabhūtān tyājayituṁ sarvvaprakārarōgānāśca śamayituṁ tēbhyaḥ sāmarthyamadāt|
23505  MAT 10:19  kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇē yuṣmanmanaḥ su samupasthāsyati|
23509  MAT 10:23  tai ryadā yūyamēkapurēiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|
23547  MAT 11:19  manujasuta āgatya bhuktavān pītavāṁśca, tēna lōkā vadanti, paśyata ēṣa bhōktā madyapātā caṇālapāpināṁ bandhaśca, kintu jñāninō jñānavyavahāraṁ nirdōṣaṁ jānanti|
23552  MAT 11:24  kintvahaṁ yuṣmān vadāmi, vicāradinē tava daṇataḥ sidōmō daṇō sahyatarō bhaviṣyati|
23593  MAT 12:35  tēna sādhurmānavō'ntaḥkaraṇarūpāt sādhubhāṇāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇāgārād asādhuvastūni nirgamayati|
23619  MAT 13:11  tataḥ sa pratyavadat, svargarājyasya nigūhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|
23629  MAT 13:21  kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|
23638  MAT 13:30  ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇāgāraṁ nītvā sthāpyantām|
23650  MAT 13:42  yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇē nikṣēpsyanti|
23657  MAT 13:49  tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇē nikṣēpsyanti,
23660  MAT 13:52  tadānīṁ sa kathitavān, nijabhāṇāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|
23680  MAT 14:14  tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya tēṣu kāruṇikaḥ man tēṣāṁitajanān nirāmayān cakāra|
23686  MAT 14:20  tataḥ sarvvē bhuktvā paritr̥ptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaalakān gr̥hītavantaḥ|
23688  MAT 14:22  tadanantaraṁ yīśu rlōkānāṁ visarjanakālē śiṣyān taraṇimārōhuṁ svāgrē pāraṁ yātuñcahamādiṣṭavān|
23696  MAT 14:30  kintu pracaṇaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu|
23698  MAT 14:32  anantaraṁ tayōstaraṇimārūhayōḥ pavanō nivavr̥tē|
23701  MAT 14:35  tadā tatratyā janā yīśuṁ paricīya taddēśsya caturdiśō vārttāṁ prahitya yatra yāvantaḥitā āsan, tāvataēva tadantikamānayāmāsuḥ|
23730  MAT 15:28  tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇē nirāmayābhavat|
23739  MAT 15:37  tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaalakān paripūryya saṁjagr̥huḥ|
23750  MAT 16:9  yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati alakān samagr̥hlītaṁ;
23751  MAT 16:10  tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati alakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
23759  MAT 16:18  atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati|
23769  MAT 16:28  ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇāyamānāḥ santi|
23770  MAT 17:1  anantaraṁ ṣadinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|
23771  MAT 17:2  tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇaramabhavat|
23787  MAT 17:18  paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇaēva sa bālakō nirāmayō'bhūt|
23796  MAT 17:27  tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|
23813  MAT 18:17  tēna sa yadi tayō rvākyaṁ na mānyatē, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyatē, tarhi sa tava samīpē dēvapūjaka̮iva caṇāla̮iva ca bhaviṣyati|
23824  MAT 18:28  kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|
23867  MAT 20:6  tatō daṇadvayāvaśiṣṭāyāṁ vēlāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilōkya pr̥ṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
23870  MAT 20:9  tēna yē daṇadvayāvasthitē samāyātāstēṣām ēkaikō janō mudrācaturthāṁśaṁ prāpnōt|
23873  MAT 20:12  vayaṁ kr̥tsnaṁ dinaṁ tāpaklēśauhavantaḥ, kintu paścātāyā sē janā daṇadvayamātraṁ pariśrāntavantastē'smābhiḥ samānāṁśāḥ kr̥tāḥ|
23914  MAT 21:19  tatō mārgapārśva uumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uumbaramāhīruhaḥ śuṣkatāṁ gataḥ|
23915  MAT 21:20  tad dr̥ṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uumvarapādapō'titūrṇaṁ śuṣkō'bhavat|
23916  MAT 21:21  tatō yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kēvalōumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgarē patēti vākyaṁ yuṣmābhirasmina śailē prōktēpi tadaiva tad ghaṭiṣyatē|
23926  MAT 21:31  ētayōḥ putrayō rmadhyē piturabhimataṁ kēna pālitaṁ? yuṣmābhiḥ kiṁ budhyatē? tatastē pratyūcuḥ, prathamēna puुtrēṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|
23927  MAT 21:32  yatō yuṣmākaṁ samīpaṁ yōhani dharmmapathēnāgatē yūyaṁ taṁ na pratītha, kintu caṇālā gaṇikāśca taṁ pratyāyan, tad vilōkyāpi yūyaṁ pratyētuṁ nākhidyadhvaṁ|
24000  MAT 23:13  hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇō bhaviṣyati|
24001  MAT 23:14  hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇalañca pradakṣiṇīkurutha,
24004  MAT 23:17  hē andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram ētayōrubhayō rmadhyē kiṁ śrēyaḥ?
24006  MAT 23:19  hē andhāḥ, naivēdyaṁ tannaivēdyapāvakavēdirētayōrubhayō rmadhyē kiṁ śrēyaḥ?
24020  MAT 23:33  rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇād rakṣiṣyadhvē|
24021  MAT 23:34  paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarēiṣyantē ca;
24022  MAT 23:35  tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇā yuṣmāsu varttiṣyantē|
24032  MAT 24:6  yūyañca saṁgrāmasya raṇasyaambaraṁ śrōṣyatha, avadhadvvaṁ tēna cañcalā mā bhavata, ētānyavaśyaṁ ghaṭiṣyantē, kintu tadā yugāntō nahi|
24056  MAT 24:30  tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|
24058  MAT 24:32  uumbarapādapasya dr̥ṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyantē, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jānītha;
24062  MAT 24:36  aparaṁ mama tātaṁ vinā mānuṣaḥ svargasthō dūtō vā kōpi taddinaṁ taddaṇañca na jñāpayati|
24068  MAT 24:42  yuṣmākaṁ prabhuḥ kasmin daṇa āgamiṣyati, tad yuṣmābhi rnāvagamyatē, tasmāt jāgrataḥ santastiṣṭhata|
24070  MAT 24:44  yuṣmābhiravadhīyatāṁ, yatō yuṣmābhi ryatra na budhyatē, tatraiva daṇē manujasuta āyāsyati|
24076  MAT 24:50  sa dāsō yadā nāpēkṣatē, yañca daṇaṁ na jānāti, tatkālaēva tatprabhurupasthāsyati|
24077  MAT 24:51  tadā taṁ daṇayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|
24090  MAT 25:13  atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|
24113  MAT 25:36  vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata,ītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
24116  MAT 25:39  kadā vā tvāṁitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
24120  MAT 25:43  vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata,itaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
24121  MAT 25:44  tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vāitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi?
24163  MAT 26:40  tataḥ sa śiṣyānupētya tān nidratō nirīkṣya pitarāya kathayāmāsa, yūyaṁ mayā sākaṁ daṇamēkamapi jāgarituṁ nāśankuta?
24175  MAT 26:52  tatō yīśustaṁ jagāda, khagaṁ svasthānēे nidhēhi yatō yē yē janā asiṁ dhārayanti, taēvāsinā vinaśyanti|
24178  MAT 26:55  tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khagayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;
24201  MAT 27:3  tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
24204  MAT 27:6  paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, ētā mudrāḥ śōṇitamūlyaṁ tasmād bhāṇāgārē na nidhātavyāḥ|
24230  MAT 27:32  paścāttē bahirbhūya kurīṇīyaṁ śimōnnāmakamēkaṁ vilōkya kruśaṁhuṁ tamādadirē|
24237  MAT 27:39  tadā pānthā nijaśirōayitvā taṁ nindantō jagaduḥ,
24310  MRK 1:26  tataḥ sō'pavitrabhūtastaṁ sampīya atyucaiścītkr̥tya nirjagāma|
24314  MRK 1:30  tadā pitarasya śvaśrūrjvarapīitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
24327  MRK 1:43  tadā sa taṁ visr̥janhamādiśya jagāda
24369  MRK 3:12  kintu sa tān dr̥ham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
24386  MRK 3:29  kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇasyārhō bhaviṣyati|