Wildebeest analysis examples for:   san-saniso   ḥ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīma santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
23215  MAT 1:2  ibrāhīma putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasa putrō hiṣrōṇ tasya putrō 'rām|
23217  MAT 1:4  tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putra salmōn|
23218  MAT 1:5  tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśaya|
23219  MAT 1:6  tasya putrō dāyūd rāja tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
23220  MAT 1:7  tasya putrō rihabiyām, tasya putrō'biya, tasya putra āsā:|
23221  MAT 1:8  tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiya|
23222  MAT 1:9  tasya sutō yōtham tasya suta āham tasya sutō hiṣkiya|
23223  MAT 1:10  tasya sutō minaśi, tasya suta āmōn tasya sutō yōśiya|
23225  MAT 1:12  tatō bābili pravasanakālē yikhaniya śaltīyēlaṁ janayāmāsa, tasya suta sirubbāvil|
23227  MAT 1:14  asōra suta sādōk tasya suta ākhīm tasya suta ilīhūd|
23230  MAT 1:17  ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣā; ā dāyūda kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayō saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyā pati ryūṣaph saujanyāt tasyā kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūta svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūda santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣī|
23234  MAT 1:21  yatastasyā garbha pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityartha|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvara kathāyāmāsa, tat tadānīṁ siddhamabhavat|
23238  MAT 1:25  kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tata sutasya nāma yīśuṁ cakrē|
23239  MAT 2:1  anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvuda pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsu,
23241  MAT 2:3  tadā hērōd rājā kathāmētāṁ niśamya yirūśālamnagarasthitai sarvvamānavai sārddham udvijya
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭa kutra janiṣyatē?
23243  MAT 2:5  tadā tē kathayāmāsu, yihūdīyadēśasya baitlēhami nagarē, yatō bhaviṣyadvādinā itthaṁ likhitamāstē,
23244  MAT 2:6  sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥ta| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō ya pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||
23247  MAT 2:9  tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tata pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
23248  MAT 2:10  tad dr̥ṣṭvā tē mahānanditā babhūvu,
23249  MAT 2:11  tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmu, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavanta|
23250  MAT 2:12  paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niṣiddhā santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|
23255  MAT 2:17  ata anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaṇahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi||
23258  MAT 2:20  tvam utthāya śiśuṁ tanmātarañca gr̥hītvā punarapīsrāyēlō dēśaṁ yāhī, yē janā śiśuṁ nāśayitum amr̥gayanta, tē mr̥tavanta|
23260  MAT 2:22  kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōda padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23264  MAT 3:3  paramēśasya panthānaṁ pariṣkuruta sarvvata| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityētat prāntarē vākyaṁ vadata kasyacid rava||
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsina sarvvē yihūdidēśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpē
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvu|
23268  MAT 3:7  aparaṁ bahūn phirūśina sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīna kōpāt palāyituṁ yuṣmān kaścētitavān?
23269  MAT 3:8  manaparāvarttanasya samucitaṁ phalaṁ phalata|
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti svēṣu manasu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhya pāṣāṇēbhya ibrāhīma santānān utpādayituṁ śaknōti|
23272  MAT 3:11  aparam ahaṁ manaparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|
23276  MAT 3:15  tadānīṁ yīśu pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tata sō'nvamanyata|
23277  MAT 3:16  anantaraṁ yīśurammasi majjitu san tatkṣaṇāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkṣāñcakrē|
23278  MAT 3:17  aparam ēṣa mama priya putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|
23279  MAT 4:1  tata paraṁ yīśu pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭa
23282  MAT 4:4  tata sa pratyabravīt, itthaṁ likhitamāstē, "manuja kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi nisaranti tairēva jīviṣyati|"
23284  MAT 4:6  tvaṁ yadiśvarasya tanayō bhavēstarhītō'dha pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvara| yathā sarvvēṣu mārgēṣu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karai||
23286  MAT 4:8  anantaraṁ pratāraka punarapi tam atyuñcadharādharōpari nītvā jagata sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
23288  MAT 4:10  tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nija prabhu paramēśvara praṇamya kēvala sa sēvyaśca|"
23289  MAT 4:11  tata pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|
23291  MAT 4:13  tata paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayō pradēśayō sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23293  MAT 4:15  tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōka paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōka saṁprakāśita||
23295  MAT 4:17  anantaraṁ yīśu susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
23296  MAT 4:18  tata paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
23300  MAT 4:22  tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatu|
23301  MAT 4:23  anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśu kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|
23302  MAT 4:24  tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇa pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhi kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
23303  MAT 4:25  ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddana pārāñca bahavō manujāstasya paścād āgacchan|
23306  MAT 5:3  abhimānahīnā janā dhanyā, yatastē svargīyarājyam adhikariṣyanti|
23307  MAT 5:4  khidyamānā manujā dhanyā, yasmāt tē sāntvanāṁ prāpsanti|
23308  MAT 5:5  namrā mānavāśca dhanyā, yasmāt tē mēdinīm adhikariṣyanti|
23309  MAT 5:6  dharmmāya bubhukṣitā tr̥ṣārttāśca manujā dhanyā, yasmāt tē paritarpsyanti|
23310  MAT 5:7  kr̥pālavō mānavā dhanyā, yasmāt tē kr̥pāṁ prāpsyanti|
23311  MAT 5:8  nirmmalahr̥dayā manujāśca dhanyā, yasmāt ta īścaraṁ drakṣyanti|
23312  MAT 5:9  mēlayitārō mānavā dhanyā, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
23314  MAT 5:11  yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyā|
23315  MAT 5:12  tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yata svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
23316  MAT 5:13  yuyaṁ mēdinyāṁ lavaṇarūpā, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahi prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|