Wildebeest analysis examples for:   san-saniso   ṇ    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēī|
23216  MAT 1:3  tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrō tasya putrō 'rām|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēātmanā garbhavatī babhūva|
23237  MAT 1:24  anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēa nijāṁ jāyāṁ jagrāha,
23240  MAT 2:2  yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praantum aाgamāma|
23246  MAT 2:8  aparaṁ tān baitlēhamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddēśē prāptē mahyaṁ vārttāṁ dāsyatha, tatō mayāpi gatvā sa praaṁsyatē|
23249  MAT 2:11  tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daḍavad bhūtvā praēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvaraṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23250  MAT 2:12  paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēa niṣiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|
23253  MAT 2:15  gatvā ca hērōdō nr̥patē rmaraaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi||
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|
23273  MAT 3:12  tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāḍāgārē sthāpayiṣyati, kiṁntu sarvvāi vuṣāyanirvvāavahninā dāhayiṣyati|
23277  MAT 3:16  anantaraṁ yīśurammasi majjituḥ san tatkṣaāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkṣāñcakrē|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakēa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ
23281  MAT 4:3  tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāānētān pūpān vidhēhi|
23283  MAT 4:5  tadā pratārakastaṁ puyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān,
23284  MAT 4:6  tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvaraḥ| yathā sarvvēṣu mārgēṣu tvadīyacaraadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karaiḥ||
23286  MAT 4:8  anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāi ca darśayāścakāra kathayāñcakāra ca,
23287  MAT 4:9  yadi tvaṁ daḍavad bhavan māṁ praamēstarhyaham ētāni tubhyaṁ pradāsyāmi|
23288  MAT 4:10  tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praamyaḥ kēvalaḥ sa sēvyaśca|"
23289  MAT 4:11  tataḥ pratārakēa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|
23296  MAT 4:18  tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriāvāstām|
23297  MAT 4:19  tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriau kariṣyāmi|
23299  MAT 4:21  anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
23300  MAT 4:22  tatkṣaāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23302  MAT 4:24  tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
23313  MAT 5:10  dharmmakāraāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
23316  MAT 5:13  yuyaṁ mēdinyāṁ lavaarūpāḥ, kintu yadi lavaasya lavaatvam apayāti, tarhi tat kēna prakārēa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāāṁ padatalēna dalayituñca yōgyaṁ bhavati|
23318  MAT 5:15  aparaṁ manujāḥ pradīpān prajvālya drōādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
23319  MAT 5:16  yēna mānavā yuṣmākaṁ satkarmmāi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
23324  MAT 5:21  aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
23325  MAT 5:22  kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daḍārhō bhaviṣyati|
23326  MAT 5:23  atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
23328  MAT 5:25  anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
23332  MAT 5:29  tasmāt tava dakṣiaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ|
23333  MAT 5:30  yadvā tava dakṣiaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ|
23342  MAT 5:39  kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
23349  MAT 5:46  yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caḍālā api tādr̥śaṁ kiṁ na kurvvanti?
23350  MAT 5:47  aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caḍālā api tādr̥śaṁ kiṁ na kurvvanti?
23351  MAT 5:48  tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrō bhavati, yūyamapi tādr̥śā bhavata|
23354  MAT 6:3  kintu tvaṁ yadā dadāsi, tadā nijadakṣiakarō yat karōti, tad vāmakaraṁ mā jñāpaya|
23356  MAT 6:5  aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasyaē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|
23367  MAT 6:16  aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|
23376  MAT 6:25  aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāadhāraāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaāya na cintayata; bhakṣyāt prāā vasanāñca vapūṁṣi kiṁ śrēṣṭhāi na hi?
23377  MAT 6:26  vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|
23378  MAT 6:27  yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaamapi varddhayituṁ śaknōti?
23379  MAT 6:28  aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti;
23386  MAT 7:1  yathā yūyaṁ dōṣīkr̥tā na bhavatha, tatkr̥tē'nyaṁ dōṣiaṁ mā kuruta|
23387  MAT 7:2  yatō yādr̥śēna dōṣēa yūyaṁ parān dōṣiaḥ kurutha, tādr̥śēna dōṣēa yūyamapi dōṣīkr̥tā bhaviṣyatha, anyañca yēna parimāēna yuṣmābhiḥ parimīyatē, tēnaiva parimāēna yuṣmatkr̥tē parimāyiṣyatē|
23388  MAT 7:3  aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥am āstē, tadēva kutō vīkṣasē?
23389  MAT 7:4  tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥aṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi?
23390  MAT 7:5  hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥aṁ bahiṣkartuṁ śakṣyasi|
23391  MAT 7:6  anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāāṁ samakṣañca muktā mā nikṣipata; nikṣēpaāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|
23394  MAT 7:9  ātmajēna pūpē prārthitē tasmai pāṣāaṁ viśrāayati,
23398  MAT 7:13  saṅkīradvārēa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīraṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīraṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|
23401  MAT 7:16  manujāḥ kiṁ kaṭakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uḍumbaraphalāni śātayanti?
23407  MAT 7:22  tad dinē bahavō māṁ vadiṣyanti, hē prabhō hē prabhō, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhr̥taṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāi na kr̥tāni?
23408  MAT 7:23  tadāhaṁ vadiṣyāmi, hē kukarmmakāriō yuṣmān ahaṁ na vēdmi, yūyaṁ matsamīpād dūrībhavata|
23409  MAT 7:24  yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāōpari gr̥hanirmmātrā jñāninā saha mayōpamīyatē|
23410  MAT 7:25  yatō vr̥ṣṭau satyām āplāva āgatē vāyau vātē ca tēṣu tadgēhaṁ lagnēṣu pāṣāōpari tasya bhittēstanna patatil
23416  MAT 8:2  ēkaḥ kuṣṭhavān āgatya taṁ praamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti|
23417  MAT 8:3  tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaāt kuṣṭhēnāmōci|
23418  MAT 8:4  tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|
23426  MAT 8:12  kintu yatra sthānē rōdanadantagharṣaē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē|
23427  MAT 8:13  tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daḍē tadīyadāsō nirāmayō babhūva|
23428  MAT 8:14  anantaraṁ yīśuḥ pitarasya gēhamupasthāya jvarēa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakrē|
23438  MAT 8:24  paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraiṁ chāditavān, kintu sa nidrita āsīt|
23439  MAT 8:25  tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāān rakṣatu|
23441  MAT 8:27  aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiau? kīdr̥śō'yaṁ mānavaḥ|
23442  MAT 8:28  anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|
23444  MAT 8:30  tadānīṁ tābhyāṁ kiñcid dūrē varāhāām ēkō mahāvrajō'carat|
23445  MAT 8:31  tatō bhūtau tau tasyāntikē vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāāṁ madhyēvrajam āvāṁ prēraya|
23450  MAT 9:2  tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaṭṭōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaaṁ jātam|
23453  MAT 9:5  tava pāpamarṣaaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayōranayō rvākyayōḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
23455  MAT 9:7  tataḥ sa tatkṣaād utthāya nijagēhaṁ prasthitavān|
23456  MAT 9:8  mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraāt taṁ dhanyaṁ babhāṣirē ca|
23458  MAT 9:10  tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiaḥ kaluṣiaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|