23226 | MAT 1:13 | tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr| |
23276 | MAT 3:15 | tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata| |
23292 | MAT 4:14 | tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā| |
23399 | MAT 7:14 | aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ| |
23444 | MAT 8:30 | tadānīṁ tābhyāṁ kiñcid dūrē varāhāṇām ēkō mahāvrajō'carat| |
23461 | MAT 9:13 | atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi| |
23490 | MAT 10:4 | kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat| |
23571 | MAT 12:13 | anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tēna karē prasāritē sōnyakaravat svasthō'bhavat| |
23693 | MAT 14:27 | tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham| |
23787 | MAT 17:18 | paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt| |
23816 | MAT 18:20 | yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi| |
23820 | MAT 18:24 | ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi| |
23871 | MAT 20:10 | tadānīṁ prathamaniyuktā janā āgatyānumitavantō vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśō'lābhi| |
23915 | MAT 21:20 | tad dr̥ṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uḍumvarapādapō'titūrṇaṁ śuṣkō'bhavat| |
24189 | MAT 26:66 | yuṣmābhiḥ kiṁ vivicyatē? tē pratyūcuḥ, vadhārhō'yaṁ| |
24293 | MRK 1:9 | aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt| |
24326 | MRK 1:42 | mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat| |
24431 | MRK 4:39 | tadā sa utthāya vāyuṁ tarjitavān samudrañcōktavān śāntaḥ susthiraśca bhava; tatō vāyau nivr̥ttē'bdhirnistaraṅgōbhūt| |
24454 | MRK 5:21 | anantaraṁ yīśau nāvā punaranyapāra uttīrṇē sindhutaṭē ca tiṣṭhati sati tatsamīpē bahulōkānāṁ samāgamō'bhūt| |
24462 | MRK 5:29 | tēnaiva tatkṣaṇaṁ tasyā raktasrōtaḥ śuṣkaṁ svayaṁ tasmād rōgānmuktā ityapi dēhē'nubhūtā| |
24501 | MRK 6:25 | atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ| |
24505 | MRK 6:29 | ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan| |
24559 | MRK 7:27 | kintu yīśustāmavadat prathamaṁ bālakāstr̥pyantu yatō bālakānāṁ khādyaṁ gr̥hītvā kukkurēbhyō nikṣēpō'nucitaḥ| |
24661 | MRK 10:4 | ta ūcuḥ tyāgapatraṁ lēkhituṁ svapatnīṁ tyaktuñca mūsā'numanyatē| |
24715 | MRK 11:6 | tadā yīśōrājñānusārēṇa tēbhyaḥ pratyuditē tatkṣaṇaṁ tamādātuṁ tē'nujajñuḥ| |
24894 | MRK 14:71 | tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ| |
25013 | LUK 1:51 | svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ| |
25051 | LUK 2:9 | tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē| |
25235 | LUK 6:20 | paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti| |
25604 | LUK 13:17 | ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat| |
25692 | LUK 16:3 | tadā sa gr̥hakāryyādhīśō manasā cintayāmāsa, prabhu ryadi māṁ gr̥hakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣyē'haṁ? mr̥daṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣyē'haṁ| |
25745 | LUK 17:25 | kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ| |
25785 | LUK 18:28 | tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma| |
25891 | LUK 20:43 | iti kathāṁ dāyūd svayaṁ gītagranthē'vadat| |
25989 | LUK 22:56 | atha vahnisannidhau samupavēśakālē kāciddāsī manō niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅgē'sthāt| |
26042 | LUK 23:38 | yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata| |
26111 | LUK 24:51 | āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat| |
26152 | JHN 1:39 | tataḥ sōvādit ētya paśyataṁ| tatō divasasya tr̥tīyapraharasya gatatvāt tau taddinaṁ tasya saṅgē'sthātāṁ| |
26241 | JHN 4:16 | tatō yīśūravadadyāhi tava patimāhūya sthānē'trāgaccha| |
26276 | JHN 4:51 | gamanakālē mārgamadhyē dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putrō'jīvīt| |
26277 | JHN 4:52 | tataḥ kaṁ kālamārabhya rōgapratīkārārambhō jātā iti pr̥ṣṭē tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāmē tasya jvaratyāgō'bhavat| |
26283 | JHN 5:4 | yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat| |
26614 | JHN 11:22 | kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ| |
26616 | JHN 11:24 | marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ| |
26677 | JHN 12:28 | hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata| |
26692 | JHN 12:43 | yata īśvarasya praśaṁsātō mānavānāṁ praśaṁsāyāṁ tē'priyanta| |
26848 | JHN 17:20 | kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham| |
26881 | JHN 18:27 | kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭō'raut| |
26885 | JHN 18:31 | tataḥ pīlātō'vadad yūyamēnaṁ gr̥hītvā svēṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikārō'sti| |
26912 | JHN 19:18 | tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan| |
26954 | JHN 20:18 | tatō magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā ētā akathayad iti vārttāṁ śiṣyēbhyō'kathayat| |
27001 | ACT 1:9 | iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat| |
27063 | ACT 2:45 | phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan| |
27102 | ACT 4:11 | nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat| |
27124 | ACT 4:33 | anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca| |
27132 | ACT 5:4 | sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi| |
27134 | ACT 5:6 | tadā yuvalōkāstaṁ vastrēṇācchādya bahi rnītvā śmaśānē'sthāpayan| |
27177 | ACT 6:7 | aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan| |
27200 | ACT 7:15 | tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta| |
27205 | ACT 7:20 | ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat| |
27436 | ACT 13:5 | tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat| |
27774 | ACT 22:2 | tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan| |
27800 | ACT 22:28 | tataḥ sahasrasēnāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāptō'smi| |
27847 | ACT 24:10 | adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam| |
27887 | ACT 25:23 | parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat| |
27898 | ACT 26:7 | tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasēvanaṁ kr̥tvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hētōrahaṁ yihūdīyairapavāditō'bhavam| |
27920 | ACT 26:29 | tataḥ sō'vādīt bhavān yē yē lōkāśca mama kathām adya śr̥ṇvanti prāyēṇa iti nahi kintvētat śr̥ṅkhalabandhanaṁ vinā sarvvathā tē sarvvē mādr̥śā bhavantvitīśvasya samīpē prārthayē'ham| |
27987 | ACT 28:20 | ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam| |
28061 | ROM 3:2 | sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata| |
28227 | ROM 9:4 | yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti| |
28278 | ROM 11:1 | īśvarēṇa svīkīyalōkā apasāritā ahaṁ kim īdr̥śaṁ vākyaṁ bravīmi? tanna bhavatu yatō'hamapi binyāmīnagōtrīya ibrāhīmavaṁśīya isrāyēlīyalōkō'smi| |
28338 | ROM 13:4 | yatastava sadācaraṇāya sa īśvarasya bhr̥tyō'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhr̥tya ēva| |
28374 | ROM 15:3 | yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ| |
28393 | ROM 15:22 | tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ| |
28701 | 1CO 11:33 | hē mama bhrātaraḥ, bhōjanārthaṁ militānāṁ yuṣmākam ēkēnētarō'nugr̥hyatāṁ| |
28826 | 1CO 15:40 | aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyantē kintu svargīyānām ēkarūpaṁ tējaḥ pārthivānāñca tadanyarūpaṁ tējō'sti| |
29009 | 2CO 8:9 | yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat| |
29101 | 2CO 12:11 | ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi| |
29190 | GAL 3:21 | tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat| |
29205 | GAL 4:7 | ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā ēva tasmāt santānatvācca khrīṣṭēnēśvarīyasampadadhikāriṇō'pyādhvē| |
29206 | GAL 4:8 | aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata| |
29218 | GAL 4:20 | ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntarēṇa yuṣmān sambhāṣituṁ kāmayē yatō yuṣmānadhi vyākulō'smi| |
29309 | EPH 2:13 | kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata| |
29321 | EPH 3:3 | arthataḥ pūrvvaṁ mayā saṁkṣēpēṇa yathā likhitaṁ tathāhaṁ prakāśitavākyēnēśvarasya nigūḍhaṁ bhāvaṁ jñāpitō'bhavaṁ| |
29346 | EPH 4:7 | kintu khrīṣṭasya dānaparimāṇānusārād asmākam ēkaikasmai viśēṣō varō'dāyi| |
29347 | EPH 4:8 | yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||" |
29440 | PHP 1:12 | hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ| |
29488 | PHP 2:30 | yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat| |
29519 | PHP 4:10 | mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata| |
29521 | PHP 4:12 | daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi| |
29527 | PHP 4:18 | kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi| |
29550 | COL 1:18 | sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca| |
29557 | COL 1:25 | yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ| |
29559 | COL 1:27 | yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca| |
29620 | COL 4:11 | kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan| |
29633 | 1TH 1:6 | yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata| |
29726 | 2TH 1:10 | kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri| |
29776 | 1TI 1:13 | yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ| |
29777 | 1TI 1:14 | aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat| |
29887 | 2TI 1:11 | tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi| |