Wildebeest analysis examples for:   san-saniso   Word'Word|    February 25, 2023 at 01:08    Script wb_pprint_html.py   by Ulf Hermjakob

23226  MAT 1:13  tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
23276  MAT 3:15  tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata|
23292  MAT 4:14  tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|
23444  MAT 8:30  tadānīṁ tābhyāṁ kiñcid dūrē varāhāṇām ēkō mahāvrajō'carat|
23461  MAT 9:13  atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|
23490  MAT 10:4  kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat|
23571  MAT 12:13  anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tēna karē prasāritē sōnyakaravat svasthō'bhavat|
23693  MAT 14:27  tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|
23787  MAT 17:18  paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt|
23816  MAT 18:20  yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|
23820  MAT 18:24  ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi|
23871  MAT 20:10  tadānīṁ prathamaniyuktā janā āgatyānumitavantō vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśō'lābhi|
23915  MAT 21:20  tad dr̥ṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uḍumvarapādapō'titūrṇaṁ śuṣkō'bhavat|
24189  MAT 26:66  yuṣmābhiḥ kiṁ vivicyatē? tē pratyūcuḥ, vadhārhō'yaṁ|
24293  MRK 1:9  aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
24326  MRK 1:42  mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
24431  MRK 4:39  tadā sa utthāya vāyuṁ tarjitavān samudrañcōktavān śāntaḥ susthiraśca bhava; tatō vāyau nivr̥ttē'bdhirnistaraṅgōbhūt|
24454  MRK 5:21  anantaraṁ yīśau nāvā punaranyapāra uttīrṇē sindhutaṭē ca tiṣṭhati sati tatsamīpē bahulōkānāṁ samāgamō'bhūt|
24462  MRK 5:29  tēnaiva tatkṣaṇaṁ tasyā raktasrōtaḥ śuṣkaṁ svayaṁ tasmād rōgānmuktā ityapi dēhē'nubhūtā|
24501  MRK 6:25  atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ|
24505  MRK 6:29  ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
24559  MRK 7:27  kintu yīśustāmavadat prathamaṁ bālakāstr̥pyantu yatō bālakānāṁ khādyaṁ gr̥hītvā kukkurēbhyō nikṣēpō'nucitaḥ|
24661  MRK 10:4  ta ūcuḥ tyāgapatraṁ lēkhituṁ svapatnīṁ tyaktuñca mūsā'numanyatē|
24715  MRK 11:6  tadā yīśōrājñānusārēṇa tēbhyaḥ pratyuditē tatkṣaṇaṁ tamādātuṁ tē'nujajñuḥ|
24894  MRK 14:71  tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
25013  LUK 1:51  svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
25051  LUK 2:9  tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|
25235  LUK 6:20  paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|
25604  LUK 13:17  ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
25692  LUK 16:3  tadā sa gr̥hakāryyādhīśō manasā cintayāmāsa, prabhu ryadi māṁ gr̥hakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣyē'haṁ? mr̥daṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣyē'haṁ|
25745  LUK 17:25  kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ|
25785  LUK 18:28  tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
25891  LUK 20:43  iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
25989  LUK 22:56  atha vahnisannidhau samupavēśakālē kāciddāsī manō niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅgē'sthāt|
26042  LUK 23:38  yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata|
26111  LUK 24:51  āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat|
26152  JHN 1:39  tataḥ sōvādit ētya paśyataṁ| tatō divasasya tr̥tīyapraharasya gatatvāt tau taddinaṁ tasya saṅgē'sthātāṁ|
26241  JHN 4:16  tatō yīśūravadadyāhi tava patimāhūya sthānē'trāgaccha|
26276  JHN 4:51  gamanakālē mārgamadhyē dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putrō'jīvīt|
26277  JHN 4:52  tataḥ kaṁ kālamārabhya rōgapratīkārārambhō jātā iti pr̥ṣṭē tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāmē tasya jvaratyāgō'bhavat|
26283  JHN 5:4  yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat|
26614  JHN 11:22  kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ|
26616  JHN 11:24  marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|
26677  JHN 12:28  hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|
26692  JHN 12:43  yata īśvarasya praśaṁsātō mānavānāṁ praśaṁsāyāṁ tē'priyanta|
26848  JHN 17:20  kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|
26881  JHN 18:27  kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭō'raut|
26885  JHN 18:31  tataḥ pīlātō'vadad yūyamēnaṁ gr̥hītvā svēṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikārō'sti|
26912  JHN 19:18  tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan|
26954  JHN 20:18  tatō magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā ētā akathayad iti vārttāṁ śiṣyēbhyō'kathayat|
27001  ACT 1:9  iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
27063  ACT 2:45  phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan|
27102  ACT 4:11  nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat|
27124  ACT 4:33  anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca|
27132  ACT 5:4  sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi|
27134  ACT 5:6  tadā yuvalōkāstaṁ vastrēṇācchādya bahi rnītvā śmaśānē'sthāpayan|
27177  ACT 6:7  aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|
27200  ACT 7:15  tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
27205  ACT 7:20  ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
27436  ACT 13:5  tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat|
27774  ACT 22:2  tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan|
27800  ACT 22:28  tataḥ sahasrasēnāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāptō'smi|
27847  ACT 24:10  adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|
27887  ACT 25:23  parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat|
27898  ACT 26:7  tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasēvanaṁ kr̥tvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hētōrahaṁ yihūdīyairapavāditō'bhavam|
27920  ACT 26:29  tataḥ sō'vādīt bhavān yē yē lōkāśca mama kathām adya śr̥ṇvanti prāyēṇa iti nahi kintvētat śr̥ṅkhalabandhanaṁ vinā sarvvathā tē sarvvē mādr̥śā bhavantvitīśvasya samīpē prārthayē'ham|
27987  ACT 28:20  ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|
28061  ROM 3:2  sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|
28227  ROM 9:4  yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|
28278  ROM 11:1  īśvarēṇa svīkīyalōkā apasāritā ahaṁ kim īdr̥śaṁ vākyaṁ bravīmi? tanna bhavatu yatō'hamapi binyāmīnagōtrīya ibrāhīmavaṁśīya isrāyēlīyalōkō'smi|
28338  ROM 13:4  yatastava sadācaraṇāya sa īśvarasya bhr̥tyō'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhr̥tya ēva|
28374  ROM 15:3  yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
28393  ROM 15:22  tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
28701  1CO 11:33  hē mama bhrātaraḥ, bhōjanārthaṁ militānāṁ yuṣmākam ēkēnētarō'nugr̥hyatāṁ|
28826  1CO 15:40  aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyantē kintu svargīyānām ēkarūpaṁ tējaḥ pārthivānāñca tadanyarūpaṁ tējō'sti|
29009  2CO 8:9  yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|
29101  2CO 12:11  ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi|
29190  GAL 3:21  tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|
29205  GAL 4:7  ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā ēva tasmāt santānatvācca khrīṣṭēnēśvarīyasampadadhikāriṇō'pyādhvē|
29206  GAL 4:8  aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|
29218  GAL 4:20  ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntarēṇa yuṣmān sambhāṣituṁ kāmayē yatō yuṣmānadhi vyākulō'smi|
29309  EPH 2:13  kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata|
29321  EPH 3:3  arthataḥ pūrvvaṁ mayā saṁkṣēpēṇa yathā likhitaṁ tathāhaṁ prakāśitavākyēnēśvarasya nigūḍhaṁ bhāvaṁ jñāpitō'bhavaṁ|
29346  EPH 4:7  kintu khrīṣṭasya dānaparimāṇānusārād asmākam ēkaikasmai viśēṣō varō'dāyi|
29347  EPH 4:8  yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||"
29440  PHP 1:12  hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ|
29488  PHP 2:30  yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat|
29519  PHP 4:10  mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata|
29521  PHP 4:12  daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi|
29527  PHP 4:18  kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|
29550  COL 1:18  sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|
29557  COL 1:25  yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|
29559  COL 1:27  yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|
29620  COL 4:11  kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|
29633  1TH 1:6  yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|
29726  2TH 1:10  kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|
29776  1TI 1:13  yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|
29777  1TI 1:14  aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|
29887  2TI 1:11  tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|