23244 | MAT 2:6 | sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī|| |
24179 | MAT 26:56 | kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhayē sarvvamētadabhūt|tadā sarvvē śiṣyāstaṁ vihāya palāyanta| |
24776 | MRK 12:34 | tatō yīśuḥ subuddhēriva tasyēdam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrōsi|itaḥ paraṁ tēna saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā| |
25338 | LUK 8:24 | athākasmāt prabalajhañbhśagamād hradē naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśōrantikaṁ gatvā hē gurō hē gurō prāṇā nō yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivr̥tya sthirau babhūvatuḥ| |
25657 | LUK 14:35 | tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu| |
26019 | LUK 23:15 | yūyañca hērōdaḥ sannidhau prēṣitā mayā tatrāsya kōpyaparādhastēnāpi na prāptaḥ|paśyatānēna vadhahēेtukaṁ kimapi nāparāddhaṁ| |
26081 | LUK 24:21 | kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ| |
26717 | JHN 13:18 | sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē| |
27035 | ACT 2:17 | īśvaraḥ kathayāmāsa yugāntasamayē tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādēśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalōkāstu svapnān drakṣyanti niścitaṁ| |
27187 | ACT 7:2 | tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā |
27493 | ACT 14:10 | padbhyāmuttiṣṭhan r̥ju rbhava|tataḥ sa ullamphaṁ kr̥tvā gamanāgamanē kutavān| |
28471 | 1CO 2:9 | tadvallikhitamāstē, nētrēṇa kkāpi nō dr̥ṣṭaṁ karṇēnāpi ca na śrutaṁ| manōmadhyē tu kasyāpi na praviṣṭaṁ kadāpi yat|īśvarē prīyamāṇānāṁ kr̥tē tat tēna sañcitaṁ| |
28547 | 1CO 6:12 | madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkr̥tō na bhaviṣyāmi| |
28961 | 2CO 5:16 | atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē| |
29998 | TIT 3:8 | vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti| |
30888 | REV 7:10 | uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanōpaviṣṭasya paramēśasya naḥ stavaḥ|stavaśca mēṣavatsasya sambhūyāt trāṇakāraṇāt| |
30958 | REV 11:18 | vijātīyēṣu kupyatsu prādurbhūtā tava krudhā| mr̥tānāmapi kālō 'sau vicārō bhavitā yadā| bhr̥tyāśca tava yāvantō bhaviṣyadvādisādhavaḥ|yē ca kṣudrā mahāntō vā nāmatastē hi bibhyati| yadā sarvvēbhya ētēbhyō vētanaṁ vitariṣyatē| gantavyaśca yadā nāśō vasudhāyā vināśakaiḥ|| |
31018 | REV 15:3 | īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē| |
31096 | REV 19:10 | anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ| |