23240 | MAT 2:2 | यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् aागमाम। |
23520 | MAT 10:34 | पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितु न्चागतेास्मि। |
23523 | MAT 10:37 | यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः। |
23524 | MAT 10:38 | यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः। |
23695 | MAT 14:29 | ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज। |
23964 | MAT 22:23 | तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः, |
24028 | MAT 24:2 | ततो यीशुस्तानुवाच, यूयं किमेतानि न पश्यथ? युष्मानहं सत्यं वदामि, एतन्निचयनस्य पाषाणैकमप्यन्यपाषाणेापरि न स्थास्यति सर्व्वाणि भूमिसात् कारिष्यन्ते। |
24043 | MAT 24:17 | यः कश्चिद् गृहपृष्ठे तिष्ठति, स गृहात् किमपि वस्त्वानेतुम् अधेा नावरोहेत्। |
24180 | MAT 26:57 | अनन्तरं ते मनुजा यीशुं धृत्वा यत्राध्यापकप्रा न्चः परिषदं कुर्व्वन्त उपाविशन् तत्र कियफानाामकमहायाजकस्यान्तिकं निन्युः। |
24264 | MAT 27:66 | ततस्ते गत्वा तद्दूारपाषाणं मुद्रा ण्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः। |
24521 | MRK 6:45 | अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातु न्च श्ष्यिाn वाढमादिष्टवान्। |
25262 | LUK 6:47 | यः कश्चिन् मम निकटम् आगत्य मम कथा निशम्य तदनुरूपं कर्म्म करोति स कस्य सदृशो भवति तदहं युष्मान् j नाापयामि। |
25419 | LUK 9:49 | अपर न्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच, |
25428 | LUK 9:58 | तदानीं यीशुस्तमुवाच, गोमायूनां गर्त्ता आसते, विहायसीयविहगाानां नीडानि च सन्ति, किन्तु मानवतनयस्य शिरः स्थापयितुं स्थानं नास्ति। |
25575 | LUK 12:47 | यो दासः प्रभेाराज् नां j नात्वापि सज्जितो न तिष्ठति तदाज् नानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति; |
25613 | LUK 13:26 | तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेाजनं पान न्च कृतवन्तः, त्व न्चास्माकं नगरस्य पथि समुपदिष्टवान्। |
25638 | LUK 14:16 | ततः स उवाच, कश्चित् जनो रात्रौ भेाज्यं कृत्वा बहून् निमन्त्रयामास। |
25831 | LUK 19:31 | तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते। |
25832 | LUK 19:32 | तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ। |
25944 | LUK 22:11 | यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति। |
26031 | LUK 23:27 | ततो लोाकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः। |
26674 | JHN 12:25 | यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति। |
26675 | JHN 12:26 | कश्चिद् यदि मम सेवको भवितुं वा न्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते। |
26904 | JHN 19:10 | 1# ततः पीलात् कथितवान त्वं किं मया सार्द्धं न संलपिष्यसि ? त्वां क्रुशे वेधितुं वा मोचयितुं शक्ति र्ममास्ते इति किं त्वं न जानासि ? तदा यीशुः प्रत्यवदद् IshvareNAdaŸाM ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्। |
27360 | ACT 10:32 | अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति। |
27432 | ACT 13:1 | अपर न्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज् ना सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्, |
27625 | ACT 17:33 | ततः पौलस्तेषां समीपात् प्रस्थिातवान्। |
27714 | ACT 20:20 | कामपि हितकथााM न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं ।
28118 | ROM 5:3 | तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााd धैर्य्यं जायत इति वयं जानीमः, |
28148 | ROM 6:12 | अपर न्च कुत्सिताभिलाषााn पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु। |
28571 | 1CO 7:16 | हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं j नायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं j नायते? |
28586 | 1CO 7:31 | ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति। |
28688 | 1CO 11:20 | एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि; |
28773 | 1CO 14:27 | यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां। |
29424 | EPH 6:20 | तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं। |
30730 | 3JN 1:5 | हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं। |