23217 | MAT 1:4 | तस्य पुत्रो .अम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः salmon। |
23226 | MAT 1:13 | तस्य सुतो .अबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्। |
23250 | MAT 2:12 | पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो .अन्येन पथा ते निजदेशं प्रति प्रतस्थिरे। |
23411 | MAT 7:26 | किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा .अज् नानिना उपमीयते। |
23601 | MAT 12:43 | अपरं मनुजाद् बहिर्गतो .अपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि। |
24022 | MAT 23:35 | तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज् नवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो .अभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते। |
24075 | MAT 24:49 | .अपरदासान् प्रहर्त्तुं मत्तानां स ण्गे भोक्तुं पातु न्च प्रवर्त्तते, |
24194 | MAT 26:71 | तदा तस्मिन् बहिर्द्वारं गते .अन्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्। |
24377 | MRK 3:20 | अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो .अभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः। |
24653 | MRK 9:46 | यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् .अनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। |
24655 | MRK 9:48 | तस्मिन .अनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। |
24749 | MRK 12:7 | किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते .अधिकारोयम् अस्माकं भविष्यति। |
24824 | MRK 14:1 | तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये .अवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तु न्च मृगया न्चक्रिरे; |
24864 | MRK 14:41 | ततःपरं तृतीयवारं आगत्य तेभ्यो .अकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते। |
24927 | MRK 15:32 | यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; कि न्च यौ लोकौ तेन सार्द्धं क्रुशे .अविध्येतां तावपि तं निर्भर्त्सयामासतुः। |
24931 | MRK 15:36 | तत एको जनो धावित्वागत्य स्प न्जे .अम्लरसं पूरयित्वा तं नडाग्रे निधाय पातुं तस्मै दत्त्वावदत् तिष्ठ एलिय एनमवरोहयितुम् एति न वेति पश्यामि। |
24946 | MRK 16:4 | एतर्हि निरीक्ष्य पाषाणो द्वारो .अपसारित इति ददृशुः। |
25529 | LUK 12:1 | तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको .अन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत। |
25561 | LUK 12:33 | अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके .अक्षयं धनं स न्चिनुत च; |
25664 | LUK 15:7 | तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे .अधिकानन्दो जायते। |
25764 | LUK 18:7 | ईश्वरस्य ये .अभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति? |
25787 | LUK 18:30 | इह काले ततोऽधिकं परकाले .अनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति। |
25826 | LUK 19:26 | युष्मानहं वदामि यस्याश्रये वद्धते .अधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते। |
25864 | LUK 20:16 | स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते .अवदन् एतादृशी घटना न भवतु। |
26039 | LUK 23:35 | तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो .अभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु। |
26055 | LUK 23:51 | यिहूदिदेशीयो .अरिमथीयनगरीयो यूषफ्नामा मन्त्री भद्रो धार्म्मिकश्च पुमान् ।
26159 | JHN 1:46 | तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो .अवोचत् एत्य पश्य। |
26448 | JHN 7:51 | तस्य वाक्ये न श्रुते कर्म्मणि च न विदिते .अस्माकं व्यवस्था किं क न्चन मनुजं दोषीकरोति? |
26516 | JHN 9:7 | पश्चात् तत्प ण्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे .अर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्। |
26521 | JHN 9:12 | तदा ते .अवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि। |
26523 | JHN 9:14 | ततः स कथितवान् स प ण्केन मम नेत्रे .अलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे। |
26539 | JHN 9:30 | सोवदद् एष मम लोचने प्रसन्ने .अकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति। |
26821 | JHN 16:26 | तदा मम नाम्ना प्रार्थयिष्यध्वे .अहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि; |
26907 | JHN 19:13 | एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने .अर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्। |
26937 | JHN 20:1 | अनन्तरं सप्ताहस्य प्रथमदिने .अतिप्रत्यूषे .अन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्। |
27077 | ACT 3:12 | तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो .अनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन ख न्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ? |
27119 | ACT 4:28 | .अन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्। |
27140 | ACT 5:12 | ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो .अलिन्दे सम्भूयासन्। |
27211 | ACT 7:26 | तत्परे .अहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः? |
27271 | ACT 8:26 | ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो .असानगरं याति तं मार्गं गच्छ। |
27278 | ACT 8:33 | अन्यायेन विचारेण स उच्छिन्नो .अभवत् तदा। तत्कालीनमनुष्यान् को जनो वर्णयितुं क्षमः। यतो जीवन्नृणां देशात् स उच्छिन्नो .अभवत् ध्रुवं। |
27302 | ACT 9:17 | ततो .अननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्। |
27598 | ACT 17:6 | तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते .अत्राप्युपस्थिताः सन्ति, |
27626 | ACT 17:34 | तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये .अरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्। |
27632 | ACT 18:6 | किन्तु ते .अतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो .अद्यारभ्य भिन्नदेशीयानां समीपं यामि। |
27699 | ACT 20:5 | एते सर्व्वे .अग्रसराः सन्तो .अस्मान् अपेक्ष्य त्रोयानगरे स्थितवन्तः। |
27703 | ACT 20:9 | उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो .अभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्। |
27740 | ACT 21:8 | परे .अहनि पौलस्तस्य स ण्गिनो वय न्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम। |
27817 | ACT 23:15 | अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् क न्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो .अस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम। |
27823 | ACT 23:21 | किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो .अधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पान न्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो .अनुमतिम् अपेक्षन्ते। |
27893 | ACT 26:2 | हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो .अभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये; |
27926 | ACT 27:3 | परस्मिन् दिवसे .अस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज् नौ। |
27943 | ACT 27:20 | ततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो .अतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्। |
27964 | ACT 27:41 | किन्तु द्वयोः समुद्रयोः स ण्गमस्थाने सैकतोपरि पोते निक्षिप्ते .अग्रभागे बाधिते पश्चाद्भागे प्रबलतर ण्गोऽलगत् तेन पोतो भग्नः। |
27978 | ACT 28:11 | इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे .अतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म। |
28003 | ROM 1:5 | अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते .अन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति ।
28014 | ROM 1:16 | यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो .अन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति। |
28027 | ROM 1:29 | अतएव ते सर्व्वे .अन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः ।
28044 | ROM 2:14 | यतो .अलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति। |
28049 | ROM 2:19 | अपरं j नानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो .अन्धलोकानां मार्गदर्शयिता ।
28068 | ROM 3:9 | अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो .अन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम। |
28102 | ROM 4:12 | ये च लोकाः केवलं छिन्नत्वचो न सन्तो .अस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्। |
28105 | ROM 4:15 | अधिकन्तु व्यवस्था कोपं जनयति यतो .अविद्यमानायां व्यवस्थायाम् आज् नाल ण्घनं न सम्भवति। |
28133 | ROM 5:18 | एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो .अभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव। |
28134 | ROM 5:19 | अपरम् एकस्य जनस्याज् नाल ण्घनाद् यथा बहवो .अपराधिनो जातास्तद्वद् एकस्याज् नाचरणाद् बहवः सपुण्यीकृता भवन्ति। |
28180 | ROM 7:21 | भद्रं कर्त्तुम् इच्छुकं मां यो .अभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि। |
28232 | ROM 9:9 | यतस्तत्प्रतिश्रुते र्वाक्यमेतत्, एतादृशे समये .अहं पुनरागमिष्यामि तत्पूर्व्वं सारायाः पुत्र एको जनिष्यते। |
28342 | ROM 13:8 | युष्माकं परस्परं प्रेम विना .अन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति। |
28504 | 1CO 4:3 | अतो विचारयद्भि र्युष्माभिरन्यैः कैश्चिन् मनुजै र्वा मम परीक्षणं मयातीव लघु मन्यते .अहमप्यात्मानं न विचारयामि। |
28526 | 1CO 5:4 | अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते .अस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन ।
28557 | 1CO 7:2 | किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो .अपि स्वकीयभर्त्ता भवतु। |
28589 | 1CO 7:34 | तद्वद् ऊढयोषितो .अनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति। |
28630 | 1CO 9:22 | दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बल_इवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते .अहं तादृश_इवाभवं। |
28641 | 1CO 10:6 | एतस्मिन् ते .अस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं। |
28714 | 1CO 12:12 | देह एकः सन्नपि यद्वद् बह्व ण्गयुक्तो भवति, तस्यैकस्य वपुषो .अ ण्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः। |
28805 | 1CO 15:19 | ख्रीष्टो यदि केवलमिहलोके .अस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः। |
28840 | 1CO 15:54 | एतस्मिन् क्षयणीये शरीरे .अक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः। |
28878 | 2CO 1:10 | एतादृशभय ण्करात् मृत्यो र्यो .अस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते .अस्माकम् एतादृशी प्रत्याशा विद्यते। |
28912 | 2CO 3:3 | यतो .अस्माभिः सेवितं ख्रीष्टस्य पत्रं यूयपेव, तच्च न मस्या किन्त्वमरस्येश्वरस्यात्मना लिखितं पाषाणपत्रेषु तन्नहि किन्तु क्रव्यमयेषु हृत्पत्रेषु लिखितमिति सुस्पष्टं। |
28915 | 2CO 3:6 | तेन वयं नूतननियमस्यार्थतो .अक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः। |
29007 | 2CO 8:7 | अतो विश्वासो वाक्पटुता j नानं सर्व्वोत्साहो .अस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं। |
29011 | 2CO 8:11 | अतो .अधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते। |
29244 | GAL 5:15 | किन्तु यूयं यदि परस्परं दंदश्यध्वे .अशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं। |
29313 | EPH 2:17 | स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो .अस्मांश्च सन्धे र्म ण्गलवार्त्तां j नापितवान्। |
29638 | 1TH 2:1 | हे भ्रातरः, युष्मन्मध्ये .अस्माकं प्रवेशो निष्फलो न जात इति यूयं स्वयं जानीथ। |
29652 | 1TH 2:15 | ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो .अस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रोचन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च; |
29654 | 1TH 2:17 | हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो .अस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याका ण्क्षया बहु यतितवन्तः। |
29655 | 1TH 2:18 | द्विरेककृत्वो वा युष्मत्समीपगमनायास्माकं विशेषतः पौलस्य ममाभिलाषोऽभवत् किन्तु शयतानो .अस्मान् निवारितवान्। |
29694 | 1TH 5:6 | अतो .अपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं। |
29696 | 1TH 5:8 | किन्तु वयं दिवसस्य वंशा भवामः; अतो .अस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं। |
29719 | 2TH 1:3 | हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो .अस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति। |
29724 | 2TH 1:8 | तदानीम् ईश्वरानभिज् नेभ्यो .अस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते; |
29726 | 2TH 1:10 | किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितु न्च स आगमिष्यति यतो .अस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि। |
29729 | 2TH 2:1 | हे भ्रातरः, अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं तस्य समीपे .अस्माकं संस्थिति न्चाधि वयं युष्मान् इदं प्रार्थयामहेे, |
29756 | 2TH 3:11 | युष्मन्मध्ये .अविहिताचारिणः केऽपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते। |
29772 | 1TI 1:9 | अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको .अवाध्यो दुष्टः पापिष्ठो .अपवित्रो .अशुचिः पितृहन्ता मातृहन्ता नरहन्ता ।
29776 | 1TI 1:13 | यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो .अमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज् नानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं। |
29777 | 1TI 1:14 | अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो .अतीव प्रचुरोऽभत्। |
29788 | 1TI 2:5 | यत एकोऽद्वितीय ईश्वरो विद्यते कि न्चेश्वरे मानवेषु चैको .अद्वितीयो मध्यस्थः ।
29806 | 1TI 3:8 | तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने .अनासक्तै र्निर्लोभैश्च भवितव्यं, |