27811 | ACT 23:9 | ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो .अकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः। |
29867 | 1TI 6:12 | विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो .अभवः, बहुसाक्षिणां समक्ष न्चोत्तमां प्रतिज् नां स्वीकृतवान्। |
30234 | HEB 10:34 | यूयं मम बन्धनस्य दुःखेन दुःखिनो .अभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति j नात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्व न्च। |
30636 | 1JN 2:19 | ते .अस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्स ण्गे .अस्थास्यन्, किन्तु सर्व्वे .अस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्। |
30981 | REV 13:4 | यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो .अकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति। |