Wildebeest analysis examples for:   san-sandev   ‘    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

27615  ACT 17:23  यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।
27620  ACT 17:28  किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति तस्य वंशा वयं स्मो हि’ इति।
28828  1CO 15:42  तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।