Wildebeest analysis examples for:   san-sandev   ं    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवशश्रेणी।
23219  MAT 1:6  तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायाया सुलेमान् जज्ञे।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्व स योशियो यिखनिय तस्य भ्रातृश्च जनयामास।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेल जनयामास, तस्य सुतः सिरुब्बाविल्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्त) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूद यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकाल यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य काल यावत् चतुर्दशपुरुषा भवन्ति।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्ग प्रकाशयितुम् अनिच्छन् गोपनेने ता पारित्यक्तु मनश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानी परमेश्वरस्य दूतः स्वप्ने दर्शन दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्व निजा जाया मरियमम् आदातु मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्र प्रसविष्यते, तदा त्व तस्य नाम यीशुम् (अर्थात् त्रातार) करीष्यसे, यस्मात् स निजमनुजान् तेषा कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थ सति, पश्य गर्भवती कन्या तनय प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेय भविष्यति॥ इम्मानूयेल् अस्माक सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचन पुर्व्व भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानी सिद्धमभवत्।
23237  MAT 1:24  अनन्तर यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजा जाया जग्राह,
23238  MAT 1:25  किन्तु यावत् सा निज प्रथमसुत अ सुषुवे, तावत् ता नोपागच्छत्, ततः सुतस्य नाम यीशु चक्रे।
23239  MAT 2:1  अनन्तर हेरोद्ज्ञके राज्ञि राज्य शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगर समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयाना राजा जातवान्, स कुत्रास्ते? वय पूर्व्वस्या दिशि तिष्ठन्तस्तदीया तारकाम् अपश्याम तस्मात् प्रणन्तुम् अागमाम।
23241  MAT 2:3  तदा हेरोद् राजा कथामेता निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकाश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थ लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्व न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदानी हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
23246  MAT 2:8  अपर तान् बैत्लेहम प्रहीत्य गदितवान्, यूय यात, यत्नात् शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्य वार्त्ता दास्यथ, ततो मयापि गत्वा स प्रणस्यते।
23247  MAT 2:9  तदानी राज्ञ एतादृशीम् आज्ञा प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्या दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्ध शिशु निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपर स्वेषा घनसम्पत्ति मोचयित्वा सुवर्ण कुन्दुरु गन्धरमञ्च तस्मै दर्शनीय दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीप पुनरपि गन्तु स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेश प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तर तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शन दत्वा जगाद, त्वम् उत्थाय शिशु तन्मातरञ्च गृहीत्वा मिसर्देश पलायस्व, अपर यावदह तुभ्य वार्त्ता न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशु नाशयितु मृगयिष्यते।
23252  MAT 2:14  तदानी यूषफ् उत्थाय रजन्या शिशु तन्मातरञ्च गृहीत्वा मिसर्देश प्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्त तत्र देशे न्युवास, तेन मिसर्देशादह पुत्र स्वकीय समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथित तत् सफलमभूत्।
23254  MAT 2:16  अनन्तर हेरोद् ज्योतिर्विद्भिरात्मान प्रवञ्चित विज्ञाय भृश चुकोप; अपर ज्योतिर्व्विद्भ्यस्तेन विनिश्चित यद् दिन तद्दिनाद् गणयित्वा द्वितीयवत्सर प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।