Wildebeest analysis examples for:   san-sandev   क    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23215  MAT 1:2  इब्राहीमः पुत्र इस्हातस्य पुत्रो याूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
23222  MAT 1:9  तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्ियः।
23225  MAT 1:12  ततो बाबिलि प्रवसनाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
23226  MAT 1:13  तस्य सुतो ऽबोहुद् तस्य सुत इलीयाीम् तस्य सुतोऽसोर्।
23227  MAT 1:14  असोरः सुतः सादोतस्य सुत आखीम् तस्य सुत इलीहूद्।
23229  MAT 1:16  तस्य सुतो याूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषि्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साल्येन चतुर्दशपुरुषाः; आ दायूदः ालाद् बाबिलि प्रवसनालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनालात् ख्रीष्टस्य ालं यावत् चतुर्दशपुरुषा भवन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म थ्थते। मरियम् नामिन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्रासा न्या पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः लङ्गं प्राशयितुम् अनिच्छन् गोपनेने तां पारित्य्तुं मनश्च्रे।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) रीष्यसे, यस्मात् स निजमनुजान् तेषां लुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती न्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्मासङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं पुर्व्वं भविष्यद्व्त्रा ईश्वरः थायामास, तत् तदानीं सिद्धमभवत्।
23238  MAT 1:25  िन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञराज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, तिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य थयमासुः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स ुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां ताराम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23241  MAT 2:3  तदा हेरोद् राजा थामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
23242  MAT 2:4  सर्व्वान् प्रधानयाजान् अध्यापांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः ुत्र जनिष्यते?
23243  MAT 2:5  तदा ते थयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोान् मे यतो यः पालयिष्यति। तादृगेमहाराजस्त्वन्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारदा दृष्टाभवत् , तद् विनिश्चयामास।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारदृष्टा सा तारतेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरी्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं ुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न थयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना थितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालअस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेस्य विलापस्य निनाद: ्रन्दनस्य च। शोेन ृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
23256  MAT 2:18  यदेतद् वचनं यिरीमियनामभविष्यद्वादिना थितं तत् तदानीं सफलम् अभूत्।
23257  MAT 2:19  तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे थितवान्
23260  MAT 2:22  िन्तु यिहूदीयदेशे अर्खिलायनाम राजुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं रोतीति निशम्य तत् स्थानं यातुं शङ्ितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैप्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23261  MAT 2:23  तेन तं नासरतीयं थयिष्यन्ति, यदेतद्वा्यं भविष्यद्वादिभिरु्त्तं तत् सफलमभवत्।
23262  MAT 3:1  तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् थयामास,
23264  MAT 3:3  परमेशस्य पन्थानं परिष्ुरुत सर्व्वतः। तस्य राजपथांश्चैव समीुरुत सर्व्वथा। इत्येतत् प्रान्तरे वा्यं वदतः स्यचिद् रवः॥
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य टौ चर्म्मटिबन्धनं; स च शूीटान् मधु च भु्तवान्।
23267  MAT 3:6  स्वीयं स्वीयं दुरितम् अङ्गीृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूिनश्च मनुजान् मं्तुं स्वसमीपम् आगच्छ्तो विलो्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः ोपात् पलायितुं युष्मान् श्चेतितवान्?
23270  MAT 3:9  िन्त्वस्मातात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं्नोति।
23271  MAT 3:10  अपरं पादपानां मूले ुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स ृत्तो मध्येऽग्निं नि्षेप्स्यते।
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचेन मज्जनेन युष्मान् मज्जयामीति सत्यं, िन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23273  MAT 3:12  तस्य ारे सूर्प आस्ते, स स्वीयशस्यानि सम्यप्रस्फोट्य निजान्लगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, िंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23275  MAT 3:14  िन्तु योहन् तं निषिध्य बभाषे, त्वं िं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
23276  MAT 3:15  तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्मार्त्तव्यं, ततः सोऽन्वमन्यत।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत््षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मु्ते जाते, स ईश्वरस्यात्मानं पोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वी्षाञ्च्रे।