Wildebeest analysis examples for:   san-sandev   ख    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशु्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिनियं तस्य भ्रातृंश्च जनयामास।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
23227  MAT 1:14  असोरः सुतः सादोक् तस्य सुतीम् तस्य सुत इलीहूद्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
23231  MAT 1:18  यीशु्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ्रीष्टः कुत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिितमास्ते,
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्िलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23282  MAT 4:4  ततः स प्रत्यब्रवीत्, इत्थं लिितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23285  MAT 4:7  तदानीं यीशुस्तस्मै कथितवान् एतदपि लिितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
23288  MAT 4:10  तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
23307  MAT 5:4  िद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।
23312  MAT 5:9  मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन वि्यास्यन्ति।
23322  MAT 5:19  तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन वि्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन वि्यास्यते।
23345  MAT 5:42  यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुमा भूः।
23372  MAT 6:21  यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव ाने युष्माकं मनांसि।
23463  MAT 9:15  तदा यीशुस्तान् अवोचत् यावत्ीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
23490  MAT 10:4  किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ्रीष्टं परकरेऽर्पयत्।
23530  MAT 11:2  अनन्तरं योहन् कारायां तिष्ठन् ्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
23532  MAT 11:4  यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, ञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,
23538  MAT 11:10  यतः, पश्य स्वकीयदूतोयं त्वदग्रे प्रेष्यते मया। स गत्वा तव पन्थानं स्मयक् परिष्करिष्यति॥ एतद्वचनं यमधि लिितमास्ते सोऽयं योहन्।
23559  MAT 12:1  अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यमञ्जरीश्छत्वा छित्वा ादितुमारभन्त।
23640  MAT 13:32  सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाासु नभसः गा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
23642  MAT 13:34  इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्या्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
23659  MAT 13:51  यीशुना ते पृष्टा युष्माभिः किमेतान्या्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
23690  MAT 14:24  किन्तु तदानीं सम्मुवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्।
23713  MAT 15:11  यन्मुप्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
23729  MAT 15:27  तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः ादन्ति।
23732  MAT 15:30  पश्चात् जननिवहो बहून् ञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्।
23762  MAT 16:21  अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
23764  MAT 16:23  किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
23781  MAT 17:12  किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःभोक्तव्यं।
23792  MAT 17:23  किन्तु तृतीयेऽहि्न म उत्थापिष्यते, तेन ते भृशं दुःिता बभूवः।
23796  MAT 17:27  तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुमोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
23804  MAT 18:8  तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, ञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।
23838  MAT 19:7  तदानीं ते तं प्रत्यवदन्, तथात्वे त्याज्यपत्रं दत्त्वा स्वां स्वां जायां त्यक्तुं व्यवस्थां मूसाः कथं लिले?
23888  MAT 20:27  यश्च युष्माकं मध्ये मु्यो बुभूषति, स युष्माकं दासो भवेत्।
23897  MAT 21:2  युवां सम्मुस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।
23908  MAT 21:13  अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति वि्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।
23909  MAT 21:14  तदनन्तरम् अन्धञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।
23927  MAT 21:32  यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नािद्यध्वं।
23937  MAT 21:42  तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिितमेतद्वचनं युष्माभिः किं नापाठि?
23945  MAT 22:4  ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं ाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
23959  MAT 22:18  ततो यीशुस्तेषां लतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
23983  MAT 22:42  ्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
23995  MAT 23:8  किन्तु यूयं गुरव इति सम्बोधनीया मा भवत, यतो युष्माकम् एकः ्रीष्टएव गुरु
23997  MAT 23:10  यूयं नायकेति सम्भाषिता मा भवत, यतो युष्माकमेकः ्रीष्टएव नायकः।
24022  MAT 23:35  तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिियः पुत्रं यं सिरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।
24031  MAT 24:5  बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।
24034  MAT 24:8  एतानि दुःोपक्रमाः।
24035  MAT 24:9  तदानीं लोका दुःभोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।
24049  MAT 24:23  अपरञ्च पश्यत, ्रीष्टोऽत्र विद्यते, वा तत्र विद्यते, तदानीं यदी कश्चिद् युष्मान इति वाक्यं वदति, तथापि तत् न प्रतीत्।
24050  MAT 24:24  यतो भाक्त्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।
24058  MAT 24:32  उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाजायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;
24095  MAT 25:18  किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं नित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार।
24098  MAT 25:21  तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुस्य भागी भव।
24100  MAT 25:23  तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुस्य भागी भव।
24109  MAT 25:32  तदा तत्सम्मुसर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्
24129  MAT 26:6  ततो बैथनियापुरे शिमोना्यस्य कुष्ठिनो वेश्मनि यीशौ तिष्ठति
24133  MAT 26:10  यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।
24145  MAT 26:22  तदा तेऽतीव दुःिता एकैकशो वक्तुमारेभिरे, हे प्रभो, स किमहं?
24147  MAT 26:24  मनुजसुतमधि यादृशं लिितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
24149  MAT 26:26  अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा ादत।
24153  MAT 26:30  पश्चात् ते गीतमेकं संगीय जैतुना्यगिरिं गतवन्तः।
24154  MAT 26:31  तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥
24162  MAT 26:39  ततः स किञ्चिद्दूरं गत्वाधोमुपतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
24170  MAT 26:47  एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मु्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।
24175  MAT 26:52  ततो यीशुस्तं जगाद, ड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।
24178  MAT 26:55  तदानीं यीशु र्जननिवहं जगाद, यूयं ड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
24191  MAT 26:68  हे ्रीष्ट त्वां कश्चपेटमाहतवान्? इति गणयित्वा वदास्मान्।
24198  MAT 26:75  कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा ेदाद् भृशं चक्रन्द।
24200  MAT 27:2  तं बद्व्वा नीत्वा पन्तीयपीलाता्याधिपे समर्पयामासुः।
24209  MAT 27:11  अनन्तरं यीशौ तदधिपतेः सम्मु उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
24214  MAT 27:16  तदानीं बरब्बानामा कश्चित् ्यातबन्ध्यासीत्।
24215  MAT 27:17  ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ्रीष्टवि्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
24220  MAT 27:22  तदा पीलातः पप्रच्छ, तर्हि यं ्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।
24227  MAT 27:29  कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुजानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
24258  MAT 27:60  स्वार्थं शैले यत् श्मशानंान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।
24259  MAT 27:61  किन्तु मग्दलीनी मरियम् अन्यमरियम् एते स्त्रियौ तत्र श्मशानसम्मु उपविविशतुः।
24285  MRK 1:1  ईश्वरपुत्रस्य यीशु्रीष्टस्य सुसंवादारम्भः।
24324  MRK 1:40  अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुजानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
24333  MRK 2:4  किन्तु जनानां बहुत्वात् तं यीशोः सम्मुमानेतुं न शक्नुवन्तो यस्मिन् स्थाने स आस्ते तदुपरिगृहपृष्ठं नित्वा छिद्रं कृत्वा तेन मार्गेण सशय्यं पक्षाघातिनम् अवरोहयामासुः।
24345  MRK 2:16  तदा स करमञ्चायिभिः पापिभिश्च सह ादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?
24348  MRK 2:19  तदा यीशुस्तान् बभाषे यावत् कालंिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।
24362  MRK 3:5  तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
24396  MRK 4:4  वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानिादुः।
24413  MRK 4:21  तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः ट्वाया अधे वा स्थापयितुं दीपमानयति किं?
24424  MRK 4:32  किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शााश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
24436  MRK 5:3  स श्मशानेऽवात्सीत् कोपि तं शृङ्लेन बद्व्वा स्थापयितुं नाशक्नोत्।
24437  MRK 5:4  जनैर्वारं निगडैः शृङ्लैश्च स बद्धोपि शृङ्लान्याकृष्य मोचितवान् निगडानि च भंक्त्वा ण्डं ण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
24446  MRK 5:13  यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ््यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
24459  MRK 5:26  शीर्णा चिकित्सकानां नानाचिकित्साभिश्च दुःभुक्तवती च सर्व्वस्वं व्ययित्वापि नारोग्यं प्राप्ता च पुनरपि पीडितासीच्च