Wildebeest analysis examples for:   san-sandev   ग    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23216  MAT 1:3  तस्माद् यिहूदातस्तामरो र्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
23218  MAT 1:5  तस्माद् राहबो र्भे बोयम् जज्ञे, तस्माद् रूतो र्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।
23224  MAT 1:11  बाबिल्नरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य र्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वा्दत्तासीत्, तदा तयोः सङ्मात् प्राक् सा कन्या पवित्रेणात्मना र्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्प्रकाशयितुम् अनिच्छन् ोपनेने तां पारित्यक्तुं मनश्चक्रे।
23234  MAT 1:21  यतस्तस्या र्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य र्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्ीश्वरइत्यर्थः।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जारित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां्राह,
23238  MAT 1:25  किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपाच्छत्, ततः सुतस्य नाम यीशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमिरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अामाम।
23241  MAT 2:3  तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमिरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृेको महाराजस्त्वन्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो ोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहीत्य दितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि त्वा स प्रणंस्यते।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषाम्रे त्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थिता तस्यौ।
23249  MAT 2:11  ततो ेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं न्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुनरपि न्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु तवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वााद, त्वम् उत्थाय शिशुं तन्मातरञ्च ृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च ृहीत्वा मिसर्देशं प्रति प्रतस्थे,
23253  MAT 2:15  त्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् णयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
23258  MAT 2:20  त्वम् उत्थाय शिशुं तन्मातरञ्च ृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृयन्त, ते मृतवन्तः।
23259  MAT 2:21  तदानीं स उत्थाय शिशुं तन्मातरञ्च ृह्लन् इस्रायेल्देशम् आजाम।
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य ालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नामरं त्वा तत्र न्युषितवान्,
23263  MAT 3:2  मनांसि परावर्त्तयत, स्वर्ीयराजत्वं समीपमातम्।
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्रोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
23266  MAT 3:5  तदानीं यिरूशालम्नरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरात्य तस्य समीपे
23267  MAT 3:6  स्वीयं स्वीयं दुरितम् अङ्ीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम्च्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजवंशा ामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानीमपिन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽ्निं निक्षेप्स्यते।
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् यच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि यो्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलोधूमान् संृह्य भाण्डाारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23274  MAT 3:13  अनन्तरं यीशु र्योहना मज्जितो भवितुं ालील्प्रदेशाद् यर्द्दनि तस्य समीपम् आजाम।
23275  MAT 3:14  किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम्च्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थायाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्याच्छन्तं वीक्षाञ्चक्रे।
23278  MAT 3:17  अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाबभूव।
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम्त्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
23283  MAT 4:5  तदा प्रतारकस्तं पुण्यनरं नीत्वा मन्दिरस्य चूडोपरि निधाय दितवान्,
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्ेषु त्वदीयचरणद्वये। नेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23286  MAT 4:8  अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वातः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
23289  MAT 4:11  ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्ीयदूतैरात्य स सिषेवे।
23290  MAT 4:12  तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना ालील् प्रास्थीयत।
23291  MAT 4:13  ततः परं स नासरन्नरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नरम् इत्वा न्यवसत्।
23292  MAT 4:14  तस्मात्, अन्यादेशीयालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
23295  MAT 4:17  अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्ीयराजत्वं सविधमभवत्।
23296  MAT 4:18  ततः परं यीशु र्ालीलो जलधेस्तटेन च्छन् च्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याजहार, युवां मम पश्चाद्च्छतं, युवामहं मनुजधारिणौ करिष्यामि।
23298  MAT 4:20  तेनैव तौ जालं विहाय तस्य पश्चात्च्छताम्।
23300  MAT 4:22  तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्ामिनौ बभूवतुः।
23301  MAT 4:23  अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं ालील्देशं भ्रमितुम् आरभत।
23302  MAT 4:24  तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूत्रस्ता अपस्मारर्ीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
23303  MAT 4:25  एतेन ालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद्च्छन्।
23305  MAT 5:2  तदानीं शिष्येषु तस्य समीपमातेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।
23306  MAT 5:3  अभिमानहीना जना धन्याः, यतस्ते स्वर्ीयराज्यम् अधिकरिष्यन्ति।
23313  MAT 5:10  धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्ीयराज्ये तेषामधिकरो विद्यते।
23315  MAT 5:12  तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृअताडयन्।
23316  MAT 5:13  युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायो्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च यो्यं भवति।
23317  MAT 5:14  यूयंति दीप्तिरूपाः, भूधरोपरि स्थितंरं ुप्तं भवितुं नहि शक्ष्यति।