Wildebeest analysis examples for:   san-sandev   झ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो ञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
23744  MAT 16:3  प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, ञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?
24314  MRK 1:30  तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं टिति विज्ञापयाञ्चक्रुः।
24429  MRK 4:37  ततः परं महाञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
25338  LUK 8:24  अथाकस्मात् प्रबलञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।
30297  HEB 12:18  अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो ञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।