Wildebeest analysis examples for:   san-sandev   ठ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्न्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23271  MAT 3:10  अपरं पादपानां मूले कुार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
23280  MAT 4:2  सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्न् क्षुधितो बभूव।
23323  MAT 5:20  अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ानात् युष्माकं धर्म्मानुष्ाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
23328  MAT 5:25  अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्सि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
23338  MAT 5:35  पृथिव्या नाम्नापि न, यतः सा तस्य पादपीं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी;
23356  MAT 6:5  अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्न्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
23376  MAT 6:25  अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ाणि न हि?
23378  MAT 6:27  यूयं तेभ्यः किं श्रेष्न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
23416  MAT 8:2  एकः कुष्वान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
23417  MAT 8:3  ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ेनामोचि।
23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्त्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
23454  MAT 9:6  किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्, निजशयनीयं आदाय गेहं गच्छ।
23463  MAT 9:15  तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
23473  MAT 9:25  किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्त्;
23494  MAT 10:8  आमयग्रस्तान् स्वस्थान् कुरुत, कुष्िनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
23497  MAT 10:11  अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्त।
23530  MAT 11:2  अनन्तरं योहन् कारायां तिष्न् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
23532  MAT 11:4  यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्िनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्न्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,
23536  MAT 11:8  वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्न्ति।
23539  MAT 11:11  अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ः।
23561  MAT 12:3  स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाि?
23563  MAT 12:5  अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्नितं?
23587  MAT 12:29  अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोयितुं शक्नोति।
23605  MAT 12:47  ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं काञ्चन कथां कथयितुं कामयमाना बहिस्तिष्न्ति।
23629  MAT 13:21  किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
23711  MAT 15:9  किन्तु तेषां मनो मत्तो विदूरएव तिष्ति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
23716  MAT 15:14  ते तिष्न्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।
23752  MAT 16:11  तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्त, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
23753  MAT 16:12  तदानीं पूपकिण्वं प्रति सावधानास्तिष्तेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्तेति कथितवान्, इति तैरबोधि।
23776  MAT 17:7  तदा यीशुरागत्य तेषां गात्राणि स्पृशन् उवाच, उत्तिष्त, मा भैष्ट।
23797  MAT 18:1  तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ः?
23800  MAT 18:4  यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ः।
23802  MAT 18:6  किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्बद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।
23824  MAT 18:28  किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
23836  MAT 19:5  मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्नितम्?
23839  MAT 19:8  ततः स कथितवान्, युष्माकं मनसां कािन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।
23867  MAT 20:6  ततो दण्डद्वयावशिष्टायां वेलायां बहि र्गत्वापरान् कतिपयजनान् निष्कर्म्मकान् विलोक्य पृष्टवान्, यूयं किमर्थम् अत्र सर्व्वं दिनं निष्कर्म्माणस्तिष्थ?
23897  MAT 21:2  युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभींात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।
23911  MAT 21:16  तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापत?
23937  MAT 21:42  तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाि?
23966  MAT 22:25  किन्त्वस्माकमत्र केऽपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष् एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
23973  MAT 22:32  "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।
23977  MAT 22:36  हे गुरो व्यवस्थाशास्त्रमध्ये काज्ञा श्रेष्ा?
23981  MAT 22:40  अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ति।
23984  MAT 22:43  तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ानेन तं प्रभुं वदति ?
23985  MAT 22:44  यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
23994  MAT 23:7  हट्नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।
23998  MAT 23:11  अपरं युष्माकं मध्ये यः पुमान् श्रेष्स युष्मान् सेविष्यते।
24041  MAT 24:15  अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यःति, स बुध्यतां)
24042  MAT 24:16  तदानीं ये यिहूदीयदेशे तिष्न्ति, ते पर्व्वतेषु पलायन्तां।
24043  MAT 24:17  यः कश्चिद् गृहपृष्तिष्ति, स गृहात् किमपि वस्त्वानेतुम् अधेा नावरोहेत्।
24044  MAT 24:18  यश्च क्षेत्रे तिष्ति, सोपि वस्त्रमानेतुं परावृत्य न यायात्।
24054  MAT 24:28  यत्र शवस्तिष्ति, तत्रेव गृध्रा मिलन्ति।
24068  MAT 24:42  युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्त।
24090  MAT 25:13  अतो जाग्रतः सन्तस्तिष्त, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
24101  MAT 25:24  अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वांिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
24106  MAT 25:29  येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ति, तदपि पुनर्नेष्यते।
24122  MAT 25:45  तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।
24129  MAT 26:6  ततो बैथनियापुरे शिमोनाख्यस्य कुष्िनो वेश्मनि यीशौ तिष्ति
24169  MAT 26:46  उत्तिष्त, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।
24190  MAT 26:67  ततो लोकैस्तदास्ये निष्ीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,
24196  MAT 26:73  क्षणात् परं तिष्न्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।
24209  MAT 27:11  अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
24228  MAT 27:30  ततस्तस्य गात्रे निष्ीवं दत्वा तेन वेत्रेण शिर आजघ्नुः।
24247  MAT 27:49  इतरेऽकथयन् तिष्त, तं रक्षितुम् एलिय आयाति नवेति पश्यामः।
24250  MAT 27:52  भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्न्,
24254  MAT 27:56  मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्न्त्यो ददृशुः।
24262  MAT 27:64  तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्त्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
24271  MAT 28:7  तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्त्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।
24284  MAT 28:20  पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ामि। इति।
24297  MRK 1:13  अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्न् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।
24324  MRK 1:40  अनन्तरमेकः कुष्समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
24326  MRK 1:42  ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्रोगान्मुक्तः परिष्कृतोऽभवत्।
24333  MRK 2:4  किन्तु जनानां बहुत्वात् तं यीशोः सम्मुखमानेतुं न शक्नुवन्तो यस्मिन् स्थाने स आस्ते तदुपरिगृहपृष्खनित्वा छिद्रं कृत्वा तेन मार्गेण सशय्यं पक्षाघातिनम् अवरोहयामासुः।
24340  MRK 2:11  उत्तिष् तव शय्यां गृहीत्वा स्वगृहं याहि, अहं त्वामिदम् आज्ञापयामि।
24348  MRK 2:19  तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ति तावत्कालं त उपवस्तुं न शक्नुवन्ति।
24354  MRK 2:25  तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्नितम्?
24360  MRK 3:3  तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्
24362  MRK 3:5  तदा स तेषामन्तःकरणानां कािन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
24383  MRK 3:26  तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्न् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
24384  MRK 3:27  अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्यितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्यितुं शक्नोति।
24388  MRK 3:31  अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्नतो लोकान् प्रेष्य तमाहूतवन्तः।
24408  MRK 4:16  ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्न्ति तत्पश्चात् तद्वाक्यहेतोः
24454  MRK 5:21  अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
24467  MRK 5:34  तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्
24474  MRK 5:41  अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष् इत्याज्ञापयामि।
24492  MRK 6:16  किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्त्।
24497  MRK 6:21  किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्लोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान्
24514  MRK 6:38  तदा स तान् पृष्वान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।
24528  MRK 6:52  यतस्ते मनसां कािन्यात् तत् पूपीयम् आश्चर्य्यं कर्म्म न विविक्तवन्तः।
24565  MRK 7:33  ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ीवं दत्त्वा च तज्जिह्वां पस्पर्श।
24586  MRK 8:17  तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसििनानि सन्ति?
24592  MRK 8:23  तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
24615  MRK 9:8  अथात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।