Wildebeest analysis examples for:   san-sandev   द    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो ायूतस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
23215  MAT 1:2  इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूास्तस्य भ्रातरश्च।
23216  MAT 1:3  तस्मायिहूातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
23217  MAT 1:4  तस्य पुत्रो ऽम्मीनाब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्।
23218  MAT 1:5  तस्माराहबो गर्भे बोयम् जज्ञे, तस्मारूतो गर्भे ओबेजज्ञे, तस्य पुत्रो यिशयः।
23219  MAT 1:6  तस्य पुत्रो ायूराजः तस्मामृतोरियस्य जायायां सुलेमान् जज्ञे।
23226  MAT 1:13  तस्य सुतो ऽबोहुतस्य सुत इलीयाकीम् तस्य सुतोऽसोर्।
23227  MAT 1:14  असोरः सुतः साोक् तस्य सुत आखीम् तस्य सुत इलीहू्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाअभिषिक्तं)न्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो ायूयावत् साकल्येन चतुर्शपुरुषाः; ायूकालाबाबिलि प्रवसनकालं यावत् चतुर्शपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्शपुरुषा भवन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्त्तासीत्, तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23233  MAT 1:20  स तथैव भावयति,ानीं परमेश्वरस्य ूतः स्वप्ने तं र्शनं त्त्वा व्याजहार, हे ायूसन्तान यूषफ् त्वं निजां जायां मरियमम्ातुं मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्राात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते,त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल्ीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इतिवचनं पुर्व्वं भविष्य्वक्त्रा ईश्वरः कथायामास, तत्ानीं सि्धमभवत्।
23237  MAT 1:24  अनन्तरं यूषफ् नि्रातो जागरित उत्थाय परमेश्वरीयूतस्य निेशानुसारेण निजां जायां जग्राह,
23239  MAT 2:1  अनन्तरं हेरोसंज्ञके राज्ञि राज्यं शासति यिहूीयेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुपूर्व्वस्या िशो यिरूशालम्नगरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां िशि तिष्ठन्तस्तीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23241  MAT 2:3  हेरोराजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार््धम् ्विज्य
23243  MAT 2:5  ते कथयामासुः, यिहूीयेशस्य बैत्लेहमि नगरे, यतो भविष्य्वािना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूीयस्य नीवृतः। हे यीहूीयेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। ताृगेको महाराजस्त्वन्मध्य्भविष्यती॥
23245  MAT 2:7  ानीं हेरोराजा तान् ज्योतिर्व्विगोपनम् आहूय सा तारकाृष्टाभवत् ,विनिश्चयामास।
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहीत्यितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्येशे प्राप्ते मह्यं वार्त्तां ास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23247  MAT 2:9  ानीं राज्ञ एताृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां िशि स्थितैस्तै र्या तारका ृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23248  MAT 2:10  ृष्ट्वा ते महानन्िता बभूवुः,
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा सा्धं तं शिशुं निरीक्षय ण्डवभूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्ुरुं गन्धरमञ्च तस्मै र्शनीयं त्तवन्तः।
23250  MAT 2:12  पश्चाहेरोराजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषि्धाः सन्तो ऽन्येन पथा ते निजेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य ूतो यूषफे स्वप्ने र्शनं त्वा जगा, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्ेशं पलायस्व, अपरं यावहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोशिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  ानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्ेशं प्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोनृपते र्मरणपर्य्यन्तं तत्र ेशे न्युवास, तेन मिसर्ेशाहं पुत्रं स्वकीयं समुपाहूयम्।ेत्वचनम् ईश्वरेण भविष्य्वािना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोज्योतिर्वि्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्वि्भ्यस्तेन विनिश्चितंिनं िनागणयित्वा ्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।