Wildebeest analysis examples for:   san-sandev   ध    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्रिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्मभवत्।
23241  MAT 2:3  तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्म् उद्विज्य
23242  MAT 2:4  सर्व्वान् प्रानयाजकान् ्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
23244  MAT 2:6  सर्व्वाभ्यो राजानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्म्य उद्भविष्यती॥
23249  MAT 2:11  ततो गेहम्य प्रविश्य तस्य मात्रा मरियमा साद्तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्रमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्ाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीमम्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोन्तु यतस्ते नैव मन्ति हि॥
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोप्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्नं; स च शूककीटान्च भुक्तवान्।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो्येऽग्निं निक्षेप्स्यते।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23275  MAT 3:14  किन्तु योहन् तं निषि्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
23276  MAT 3:15  तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वर्म्मसानम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयम्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
23280  MAT 4:2  सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुितो बभूव।
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विेहि।
23283  MAT 4:5  तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निाय गदितवान्,
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽपत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23286  MAT 4:8  अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चरारोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
23290  MAT 4:12  तदनन्तरं योहन् कारायां बबन्े, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
23291  MAT 4:13  ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्म्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
23292  MAT 4:14  तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्िरोसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
23295  MAT 4:17  अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविमभवत्।
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजारिणौ करिष्यामि।
23299  MAT 4:21  अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्नौकोपरि जालस्य जीर्णोद्ारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
23302  MAT 4:24  तेन कृत्स्नसुरियादेशस्य्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाातिप्रभृतयश्च यावन्तो मनुजा नानाविव्यािभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
23304  MAT 5:1  अनन्तरं स जननिवहं निरीक्ष्य भूरोपरि व्रजित्वा समुपविवेश।
23306  MAT 5:3  अभिमानहीना जना न्याः, यतस्ते स्वर्गीयराज्यम्िकरिष्यन्ति।
23307  MAT 5:4  खिद्यमाना मनुजा न्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।
23308  MAT 5:5  नम्रा मानवाश्च न्याः, यस्मात् ते मेदिनीम्िकरिष्यन्ति।
23309  MAT 5:6  र्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा न्याः, यस्मात् ते परितर्प्स्यन्ति।
23310  MAT 5:7  कृपालवो मानवा न्याः, यस्मात् ते कृपां प्राप्स्यन्ति।
23311  MAT 5:8  निर्म्मलहृदया मनुजाश्च न्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
23312  MAT 5:9  मेलयितारो मानवा न्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
23313  MAT 5:10  र्म्मकारणात् ताडिता मनुजा न्या, यस्मात् स्वर्गीयराज्ये तेषामिकरो विद्यते।
23314  MAT 5:11  यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं न्याः।
23315  MAT 5:12  तदा आनन्दत, तथा भृशं ह्लाद्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्य्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
23317  MAT 5:14  यूयं जगति दीप्तिरूपाः, भूरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।
23318  MAT 5:15  अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणान स्थापयन्ति, किन्तु दीपाारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
23319  MAT 5:16  येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं न्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
23321  MAT 5:18  अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र््वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
23322  MAT 5:19  तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रानत्वेन विख्यास्यते।
23323  MAT 5:20  अपरं युष्मान् अहं वदामि,्यापकफिरूशिमानवानां र्म्मानुष्ठानात् युष्माकं र्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
23324  MAT 5:21  अपरञ्च त्वं नरं माीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
23325  MAT 5:22  किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोवदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
23327  MAT 5:24  तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निाय तदैव गत्वा पूर्व्वं तेन सार्द्मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
23328  MAT 5:25  अन्यञ्च यावत् विवादिना सार्द्वर्त्मनि तिष्ठसि, तावत् तेन सार्द्मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निसमर्पयति तदा त्वं कारायां्येथाः।
23329  MAT 5:26  तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
23332  MAT 5:29  तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं।
23333  MAT 5:30  यद्वा तव दक्षिणः करो यदि त्वां बाते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
23340  MAT 5:37  अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽिकं यत् तत् पापात्मनो जायते।
23343  MAT 5:40  अपरं केनचित् त्वया सार््दं विवादं कृत्वा तव परिेयवसने जिघृतिते तस्मायुत्तरीयवसनमपि देहि।
23344  MAT 5:41  यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो रति, तदा तेन सार््दं क्रोशद्वयं याहि।
23345  MAT 5:42  यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं ारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
23347  MAT 5:44  किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थय्वं।
23348  MAT 5:45  तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा ार्म्मिकानामार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
23352  MAT 6:1  सावाना भवत, मनुजान् दर्शयितुं तेषां गोचरे र्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।
23358  MAT 6:7  अपरं प्रार्थनाकाले देवपूजकाइव मुपुनरुक्तिं मा कुरु, यस्मात् ते बोन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।
23360  MAT 6:9  अतएव यूयम ईदृक् प्रार्थय्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
23363  MAT 6:12  वयं यथा निजापरािनः क्षमामहे, तथैवास्माकम् अपराान् क्षमस्व।
23365  MAT 6:14  यदि यूयम् अन्येषाम् अपराान् क्षम्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
23366  MAT 6:15  किन्तु यदि यूयम् अन्येषाम् अपराान् क्षम्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराान् न क्षमिष्यते।
23370  MAT 6:19  अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्िं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं नं मा संचिनुत।
23371  MAT 6:20  किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्िं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे नं सञ्चिनुत।
23372  MAT 6:21  यस्मात् यत्र स्थाने युष्मांक नं तत्रैव खाने युष्माकं मनांसि।