Wildebeest analysis examples for:   san-sandev   न    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः्तादायूद् तस्य्तायीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
23217  MAT 1:4  तस्य पुत्रो ऽम्मीादब् तस्य पुत्रो हशोतस्य पुत्रः सल्मो्।
23219  MAT 1:6  तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमाजज्ञे।
23223  MAT 1:10  तस्य सुतो मिशिः, तस्य सुत आमोतस्य सुतो योशियः।
23224  MAT 1:11  बाबिल्गरे प्रवसात् पूर्व्वं स योशियो यिखियं तस्य भ्रातृंश्चयामास।
23225  MAT 1:12  ततो बाबिलि प्रवसकाले यिखियः शल्तीयेलंयामास, तस्य सुतः सिरुब्बाविल्।
23228  MAT 1:15  तस्य सुत इलियासर् तस्य सुतो मत्त्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वद्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्ये चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसकालं यावत् चतुर्दशपुरुषा भव्ति। बाबिलि प्रवासकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भव्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य्म कथ्थते। मरियम् ामिका ्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा्या पवित्रेणात्मगर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौज्यात् तस्याः कलङ्गं प्रकाशयितुम्िच्छगोपतां पारित्यक्तुंश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदाीं परमेश्वरस्य दूतः स्वप्तं दर्शदत्त्वा व्याजहार, हे दायूदः्ता यूषफ् त्वं िजां जायां मरियमम् आदातुं मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य ाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स िजमुजातेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती्या यं प्रसविष्यते। इम्माूयेल् तदीयञ्च ामधेयं भविष्यति॥ इम्माूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचपुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदाीं सिद्धमभवत्।
23237  MAT 1:24  ्तरं यूषफ् िद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य िदेशाुसारेण िजां जायां जग्राह,
23238  MAT 1:25  कि्तु यावत् सा िजं प्रथमसुतं अ सुषुवे, तावत् तां ोपागच्छत्, ततः सुतस्य ाम यीशुं चक्रे।
23239  MAT 2:1  ्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि गरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्गरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयाां राजा जातवा्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठ्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रण्तुम् अागमाम।
23241  MAT 2:3  तदा हेरोद् राजा कथामेतां िशम्य यिरूशालम्गरस्थितैः सर्व्वमावैः सार्द्धम् उद्विज्य
23242  MAT 2:4  सर्व्वाप्रधायाजकाअध्यापकांश्च समाहूयाीय पप्रच्छ, ख्रीष्टः कुत्रिष्यते?
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि गरे, यतो भविष्यद्वादिइत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधाीभ्यो यिहूदीयस्य ीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं चावरा। इस्रायेलीयलोकामे यतो यः पालयिष्यति। तादृगेको महाराजस्त्व्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदाीं हेरोद् राजा ताज्योतिर्व्विदो गोपम् आहूय सा तारका कदा दृष्टाभवत् , तद् वििश्चयामास।
23246  MAT 2:8  अपरं ताबैत्लेहमं प्रहीत्य गदितवा्, यूयं यात, यत्ात् तं शिशुम््विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23247  MAT 2:9  तदाीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाशिशूरास्ते, तस्य स्थास्योपरि स्थगिता तस्यौ।
23248  MAT 2:10  तद् दृष्ट्वा ते महा्दिता बभूवुः,
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं िरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषांसम्पत्तिं मोचयित्वा सुवर्णं कु्दुरुं ्धरमञ्च तस्मै दर्शीयं दत्तव्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुरपि ्तुं स्वप् ईश्वरेण िषिद्धाः ्तो ्ये पथा ते िजदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  ्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्दर्शदत्वा जगाद, त्वम् उत्थाय शिशुं्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां कथयिष्यामि, तावत् तत्रैव िवस, यतो राजा हेरोद् शिशुं ाशयितुं मृगयिष्यते।